Suprabhedāgama - Aṅgulamānavidhi
Manuscript No.
T0006d
Title Alternate Script
सुप्रभेदागम - अङ्गुलमानविधि
Uniform Title
Suprabheda
Subject Description
Language
Script
Date of Manuscript
18/03/1960
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
209 - 217
No. of Divisions in Text
1
Range of Divisions in Text
21
Title of Divisions in Text
paṭala
Lines per Side
10
Folios in Bundle
347+3=350
Width
20 cm
Length
34 cm
Bundle No.
T0006
Other Texts in Bundle
Miscellaneous Notes
For other description see T 0006a
Manuscript Beginning
Page - 209, l - 6; atha vakṣye viśeṣeṇa śaktisthāpanamuttamam। sarvalokahitārthāya sarvaprāṇihitāvaham॥1 sthāpanāsthāpanaṃ caiva sa saṃsthāpanameva ca। svathāpanaṃ pratiṣṭhā ca pratiṣṭhā pañcabhedakam॥2 sthāpanaṃ śailajaṃ proktaṃ āsthāpanaṃ tu dārujam। saudhaṃ svathāpanaṃ vidhi jīrṇoddhāraṃ svasaṃsthitam॥3
Manuscript Ending
Page - 217, l - 3; trividhaṃ navatālena devānāṃ yoṣitāmapi। aṣṭatālena martyānāṃ saptatālena rakṣasām॥39 ṣaṭtālenaiva gandharvān pañcatālairgaṇādhipam। vāmanasya tathaiva syāccatustālaṃ tu bhūtakam॥40 tritālaṃ kiṃnarāṇāṃ tu kūrmāṇāṃ tu dvitālakam। aṇḍajāstvekatālaṃ tu piśācāstu viṃśatikāṅgulīḥ॥41 aṅgulaṃ tviti vikhyātaṃ prāsādalakṣaṇaṃ śṛṇu॥ iti suprabhede kriyāpāde aṅgulīvidhānavidhirnāmaikonaviśatipaṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000012
Reuse
License
Cite as
Suprabhedāgama - Aṅgulamānavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/372597

