Makuṭāgama
Manuscript No.
T0018a
Title Alternate Script
मकुटागम
Uniform Title
Makuṭa
Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
31/01/1959
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
130
Folio Range of Text
1 - 130
No. of Divisions in Text
8
Range of Divisions in Text
1 - 8
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
155+1=156
Width
22 cm
Length
34 cm
Bundle No.
T0018
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Tirunelveli. Contains the śivotsavavidhipaṭala
Text Contents
1.Page 1 - 8.tantrāvatāraḥ.
2.Page 8 - 16.bhasmasnānavidhi.
3.Page 16 - 19.āsanavidhi.
4.Page 20 - 24.arcanāṅgavidhi.
5.Page 24 - 86.nityārcanavidhi.
6.Page 87 - 90.agnikāryavidhi.
7.Page 91 - 92.kṣetrapālārcanavidhi.
8.Page 92 - 130.śivotsavavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; makuṭāgamaḥ। ataḥ paraṃ pravakṣyāmi liṅgasthāpanam uttamam। sarvayajñeṣu yat puṇyaṃ sarvatīrtheṣu yat phalam॥1 tatraiva suparaṃ śaivaṃ saumyaṃ .........। ........ bhedaṃ ca dakṣiṇaṃ caiva miśrakam॥2 vedārthamatha jñānaṃ siddhāntaṃ paramaṃ śubham। vedasya bi ..............॥3
Manuscript Ending
Page - 130, l - 11; vastrābharaṇapuṣpādyaiḥ arcayetpūrvavadguruḥ। pradakṣiṇaṃ tataḥ kṛtvā sandhidevānsamarcayet॥376 evaṃ paramayā bhaktyā yaḥ kuryāttu śivotsavam। kulaika viṃśasaṃyuktaṃ śivaloke pramodate॥377 tasmātsarvaprayatnena śivasyaiva mahotsavam। rājarāṣṭrābhivṛdhyarthaṃ kārayed vidhipūrvakam॥ śivotsavavidhiḥ proktaḥ prāyaścittavidhiṃ śṛṇu॥ iti makuṭākhye mahātantre trisahasrasaṃhitāyāṃ kriyāpāde śivotsavavidhiḥ paṭalaḥ॥ 8॥
BIbliography
Printed under the title: makuṭāgama, South Indian Archaka Association, Chennai, 1977
Catalog Entry Status
Complete
Key
transcripts_000044
Reuse
License
Cite as
Makuṭāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372629