Sahasrāgama (Kriyāpāda) - Aṣṭabandhanavidhi
Manuscript No.
T0034a
Title Alternate Script
सहस्रागम (क्रियापाद) - अष्टबन्धनविधि
Uniform Title
Sahasra
Subject Description
Language
Script
Scribe
(M.S. Ramamoorthy)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
141
Folio Range of Text
1 - 141
Lines per Side
10
Folios in Bundle
322+1=323
Width
22 cm
Length
34 cm
Bundle No.
T0034
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to IFP, Pondicherry, No. RE 10923. There is an extra page in the beginning, which records the contents of the text
Manuscript Beginning
Page - 1, l - 1; śrīḥ sahasratantram śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyetsarvavighnopaśānteye॥ vaśalabahakayukte saumyaṣaṣṭārṇapadme। [varuṇa] taruṇagātraṃ vāraṇāhvaṃ gaṇeśam॥ abhayavaradahastaṃ cārupāśāṅkuśodyat। karayugalanamanyaṃ cintayedviśvamūrtim॥ vāgarthāviva saṃpṛktau vāgarthapratipattaye। jagataḥ pitarau vande pārvatīparameśvarau॥ athātassaṃpravakṣyāmi hyaṣṭabandhanavidhikramam। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham॥ 1॥ rājarāṣṭravivṛddhyarthaṃ sarvalokaśubhapradam। sarvadoṣanivṛttyarthaṃ aṣṭabandhanamācaret॥ 2॥
Manuscript Ending
Page - 141, l - 1; evam eva prakāreṇa prasannaṃ pūjayecchivam। ācāryaṃ pūjayetpaścādvastrahemāṅgulīyakaiḥ॥ 695॥ mokṣārthī labhate mokṣaṃ prajārthī labhate sutam। arthārthī cārthamāpnoti jayārthī jayamāpnuyāt॥ iha loke sukhaṃ prāpya so'nte sāyujyam āpnuyāt। iti sahasratantre kriyāpāde aṣṭabandhanavidhiḥ samāptaḥ। hariḥ oṃ śubham astu। avighnam astu। āyuṣyam astu। ārogyam astu। tripurasundarīsahāyam। talli tripurasundari nānandarilojūci brovamma॥
Catalog Entry Status
Complete
Key
transcripts_000086
Reuse
License
Cite as
Sahasrāgama (Kriyāpāda) - Aṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372671