Sarvajñānottaratantra

Metadata

Bundle No.

T0083

Subject

Śaiva, Śaivasiddhānta, Āgama, Vidyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000190

License

Type

Manuscript

Manuscript No.

T0083

Title Alternate Script

सर्वज्ञानोत्तरतन्त्र

Uniform Title

Sarvajñānottara

Subject Description

Language

Script

Commentary

Sarvajñānottaravṛtti

Commentary Alternate Script

सर्वज्ञानोत्तरवृत्ति

Author of Commentary

Aghoraśivācārya

Author Commentary Alternate Script

अघोरशिवाचार्य

Scribe

Nataraja Sarma

Date of Manuscript

12/12/1963

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

13

Folio Range of Text

1 - 13

Lines per Side

20

Folios in Bundle

13+1=14

Width

22 cm

Length

34 cm

Bundle No.

T0083

Miscellaneous Notes

This transcript is copied from a MS No. 66684 belonging to the Adyar Library, Madras. The caption for the bundle is given as: śaivāgamaḥ (savyākhyaḥ) (patyādipadārthatrayavicāraprakaraṇam). One page of contents is given at the beginning of the bundle.There is a note at the end of the text, which reads: " aḍaiyār laibrarītaḥ vilikhitoyaṃ granthaḥ granthākṣaramayatālapatrakośamūlakaḥ
iti naṭarājaḥ, sā.
12/12/1963, No. 66684, Palm-leaf, Folio 9 (128-136), Script - Grantha, Lines per page 8, Size - 12 x 1 1/2 ". The text can be identified as that of the Sarvajñānottaravṛtti of Aghoraśiva because it accords with the text given in IFP MS RE 47818, which transmits Aghoraśiva's commentary on the jñāna- and yoga-prakaraṇas

Text Contents

1.Page 1 - 2.paśupati pāśātmakatrayam adhikṛtya vicāraeva viṣayaẏh asmingranthe iti.
2.Page 2 - 4.paśulakṣaṇam; tatra ca itramatakhaṇḍanaṃ svamatasthāpanañca.
3.Page 4 - 8.paśunirūpaṇe svamate eva ākṣepasamādhānam.
4.Page 8 - 12.pāśaḥ tasya vibhāgaḥ pāśenaivasukhaduḥkhādikamiti.
5.Page 13.pāśaviṣaye cānyamatakhaṇḍanam, īśvaraeva pāśābhivyañjaka iti svamataṃ ca.
6.Page 13.īśvarasvarūpakathanam.
See more

Manuscript Beginning

Page - 1, l - 1; (śaivāgamaḥ savyākhyaḥ) patyādi padārthatrayavicāraprakaraṇam atha patyādipadārthasvarūpa jijñāsayā kārtikeyadevasya praśnaḥ - paśupāśavidhānaṃ hi srotumicchāmi tatvataḥ। saṃyogaśca tathā teṣāṃ kathayasva maheśvara। asya ca padārthasaṃbandhaḥ padārthatrayavicārātmakatvāt spaṣṭa eva।

Manuscript Ending

Page - 13, l - 11; sādhitaśca satkāryapakṣo'smābhirmṛgendravṛttidīpikāyāṃ vistareṇa। gurubhiśca śrīmanmataṅgādivṛttiṣvapīti tata evāvadhāryam। īśvaraśabdena cānandavācinānantādi dvāreṇa ca śivasyāśuddhādhāsṛṣṭiriti darśayati uktṃ śrīmatkiraṇe

BIbliography

This part of the āgama alone, without commentary, has been printed under the title sarvajñānottara (jñānapāda) Devakottai, 1923

Catalog Entry Status

Complete

Key

transcripts_000190

Reuse

License

Cite as

Sarvajñānottaratantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372775