Sarvajñānottaratantra
Manuscript No.
T0083
Title Alternate Script
सर्वज्ञानोत्तरतन्त्र
Uniform Title
Sarvajñānottara
Subject Description
Language
Script
Commentary Alternate Script
सर्वज्ञानोत्तरवृत्ति
Scribe
Nataraja Sarma
Date of Manuscript
12/12/1963
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
13
Folio Range of Text
1 - 13
Lines per Side
20
Folios in Bundle
13+1=14
Width
22 cm
Length
34 cm
Bundle No.
T0083
Miscellaneous Notes
This transcript is copied from a MS No. 66684 belonging to the Adyar Library, Madras. The caption for the bundle is given as: śaivāgamaḥ (savyākhyaḥ) (patyādipadārthatrayavicāraprakaraṇam). One page of contents is given at the beginning of the bundle.There is a note at the end of the text, which reads: " aḍaiyār laibrarītaḥ vilikhitoyaṃ granthaḥ granthākṣaramayatālapatrakośamūlakaḥ
iti naṭarājaḥ, sā.
12/12/1963, No. 66684, Palm-leaf, Folio 9 (128-136), Script - Grantha, Lines per page 8, Size - 12 x 1 1/2 ". The text can be identified as that of the Sarvajñānottaravṛtti of Aghoraśiva because it accords with the text given in IFP MS RE 47818, which transmits Aghoraśiva's commentary on the jñāna- and yoga-prakaraṇas
Text Contents
1.Page 1 - 2.paśupati pāśātmakatrayam adhikṛtya vicāraeva viṣayaẏh asmingranthe iti.
2.Page 2 - 4.paśulakṣaṇam; tatra ca itramatakhaṇḍanaṃ svamatasthāpanañca.
3.Page 4 - 8.paśunirūpaṇe svamate eva ākṣepasamādhānam.
4.Page 8 - 12.pāśaḥ tasya vibhāgaḥ pāśenaivasukhaduḥkhādikamiti.
5.Page 13.pāśaviṣaye cānyamatakhaṇḍanam, īśvaraeva pāśābhivyañjaka iti svamataṃ ca.
6.Page 13.īśvarasvarūpakathanam.
See more
Manuscript Beginning
Page - 1, l - 1; (śaivāgamaḥ savyākhyaḥ) patyādi padārthatrayavicāraprakaraṇam atha patyādipadārthasvarūpa jijñāsayā kārtikeyadevasya praśnaḥ - paśupāśavidhānaṃ hi srotumicchāmi tatvataḥ। saṃyogaśca tathā teṣāṃ kathayasva maheśvara। asya ca padārthasaṃbandhaḥ padārthatrayavicārātmakatvāt spaṣṭa eva।
Manuscript Ending
Page - 13, l - 11; sādhitaśca satkāryapakṣo'smābhirmṛgendravṛttidīpikāyāṃ vistareṇa। gurubhiśca śrīmanmataṅgādivṛttiṣvapīti tata evāvadhāryam। īśvaraśabdena cānandavācinānantādi dvāreṇa ca śivasyāśuddhādhāsṛṣṭiriti darśayati uktṃ śrīmatkiraṇe
BIbliography
This part of the āgama alone, without commentary, has been printed under the title sarvajñānottara (jñānapāda) Devakottai, 1923
Catalog Entry Status
Complete
Key
transcripts_000190
Reuse
License
Cite as
Sarvajñānottaratantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372775
Commentary