Śaivāgamavacanasaṅgraha

Metadata

Bundle No.

T0084

Subject

Śaiva, Śaivasiddhānta, Prāyaścitta

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000191

License

Type

Manuscript

Manuscript No.

T0084

Title Alternate Script

शैवागमवचनसङ्ग्रह

Subject Description

Language

Script

Scribe

Nataraja Sarma

Date of Manuscript

08/12/1963

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

54

Folio Range of Text

1 - 54

Lines per Side

20

Folios in Bundle

54+7=61

Width

22 cm

Length

34 cm

Bundle No.

T0084

Miscellaneous Notes

This transcript is copied from a MS No. D 5481 belonging to the GOML, Madras. There are seven pages of contents list at the beginning of the bundle. There is a note at the end of the text, which reads: " aḍaiyārlaibrarīsthatālapatrakośādgranthākṣaramayāllikhitamidam
ittham sā. naṭarājaḥ
08/12/1963, No. 67129, Palm-leaf, Folio 33, No. of lines per page 7-8, Script - Grantha, Size 15 x 1 1/2'

Text Contents

1.Page 1.śivakṣetranirṇayavacanam.
2.Page 1.pratiṣṭhāsthāpanavacanam.
3.Page 2.śivaliṅgavacanam.
4.Page 3.śivaliṅgasyabhinnavacanam.
5.Page 3.sakaLasthāpanavacanam.
6.Page 3.vigrahāṅgabhinnavacanam.
7.Page 4.dinavāramuhūrtādīnāṃ aśubhatve'pi kartavyasya vacanam.
7.Page 4.vigraha . . .vacanam.
9.Page 5.vigrahabhinnavacanam.
9.Page 5.bālālayavacanam.
10.Page 6.garbhagṛhe jīrṇe vacanam.
11.Page 6.prākārādijīrṇe vacanam.
12.Page 6.devīnaṣṭe vacanam.
13.Page 7.śivenaṣṭe vacanam.
14.Page 7.punarubhāvadhikṛtya vacanam.
15.Page 7.pīṭhikācalana vacanam.
16.Page 7.liṅgaberacalanac.
17.Page 8.nandicalane vacanam.
18.Page 8.liṅgacalane vacanam.
19.Page 8.liṅgapīṭha vacanam.
20.Page 9.śivaliṅgaṃ vihāya ākāśe svāminaḥ vartamānatva bodhakavacanam.
21.Page 9.śaktihīnālayatvabodhaka vacanam.
22.Page 9.svarṇapaṭṭabandha vacanam.
23.Page 9.liṅgabhedabodhaka vacanam (svayaṃbhudaivikamityādi).
24.Page 10.liṅgalakṣaṇa vacanam.
25.Page 10.liṅgapuṃstva strītvabodhaka vacanam.
26.Page 10.liṅge dvijakṣatriyavaiśyādibodhaka vacanam.
27.Page 11.grāmasya āśaucabodhaka vacanam.
28.Page 11.sahasraliṅgarūpadhyāna vacanam.
29.Page 11.patrapuṣpa . . . vacanam.
30.Page 12.liṅgadarśana vacanam.
31.Page 12.aṣṭottarasthapana vacanam.
32.Page 13.kṛttikādīpa vacanam.
33.Page 13.patrapuṣpāharaṇe niṣidhyapatrādi vacanam.
34.Page 13.liṅgaṃ . . . vacanam.
35.Page 14.liṅgaṃ prati kiñcidbodhaka vacanam.
35.Page 14.bhasma . . . vacanam.
36.Page 14.liṅgasya . . . vacanam.
37.Page 14.pratimānāṃ jīvasthānalakṣaṇa vacanam.
38.Page 15.govṛṣādipratimāsu dīpārohaṇe viśeṣatābodhaka vacanam.
39.Page 15.pañcākṣaramahimā vacanam.
40.Page 16.snānalakṣaṇa vacanam snānamantraśca.
41.Page 16.narakacaturdaśī (viṣayaka) vacanam.
42.Page 17.tri . . . vacanam (candanaṃ mṛṇmayaṃ (gopī)bhasmetitrīṇyadhikṛtya).
43.Page 17.uktānāṃ trayāṇāṃ candanādīnāṃ devatābodhaka vacanam.
44.Page 17.vibhūtisvarūpa tripuṇṭradhāraṇa viśeṣādibodhaka vacanam.
45.Page 18.rudrākṣamadhikṛtya vacanam.
46.Page 19.japalakṣaṇa vacanam.
47.Page 20.oṃkāramadhikṛtya vacanam.
48.Page 20.guruvaibhavaḥ.
49.Page 20.ācāryamadhikṛtya vacanam.
50.Page 21.pūjāraṃbhakāle ākṣepe vacanam.
51.Page 21 - 22.dīkṣāśabdanirvacanam, dīkṣāmahimā ca.
52.Page 23.gurudarśane vinayavatvabodhaka vacanam.
53.Page 24.ācāryābhiṣekānarhatvabodhaka vacanam.
54.Page 24.liṅgasparśānarhāṇāṃ bodhakaṃ vacanam.
55.Page 24.ucitakāle . . . vacanam.
56.Page 24.pūjāhīne tasya vacanam.
57.Page 24.sthūpi gopurādijīrṇaviṣayaka vacanam.
58.Page 25.ātmārthaśivapūjāyāḥ sūtakādinimittakāśaucābhāvaḥ.
58.Page 25.āsanagataśubhāśubhatvabodhaka vacanam.
59.Page 26.vināmantraṃ pūjākaraṇe tasya vacanam.
60.Page 26 - 27.nāLikerasvarūpa, tatkhaṇḍanakaraṇādibodhaka vacanam.
61.Page 27.adīkṣitasvarūpa tadakartavyatādibodhakam.
62.Page 28.aṣṭabali vacanam.
63.Page 29.jīrṇaberasthala vacanam.
63.Page 29.ātmārthapūjāyāṃ āśaucādyabhāvaṃ prati punaruktiḥ.
63.Page 29.āsanānyadhikṛtya punarvacanam.
63.Page 30.vināmantreṇa pūjanaṃ prati punaruktiḥ.
63.Page 30.abhiṣeka vacanam punaruktiḥ.
63.Page 30.liṅgasparśānarhānadhikṛtya punarvākyam.
63.Page 30.devasyāavāhanamadhikṛtya punaḥ pāṭhaḥ.
63.Page 30.pūjāhīne tadadhikṛtya punaḥ kathanam.
63.Page 30.sthūpigopurādijīrṇam prati punarbhāṣaṇam.
64.Page 31.anyabimba . . . viṣayāḥ.
65.Page 31.śivadvijabhinnadvijaiḥ garbhagṛhe praveśane tasya vacanam.
66.Page 31.varjyavigraha vacanam.
67.Page 31.namaskārānarhasthalabodhaka vacanam.
68.Page 32.pratyekanamaskārānarhasthalanirūpaṇam.
69.Page 32.bhagavataḥ rathārohādikāle mūlasthānadarśanādi niṣedaḥ.
70.Page 32.anyavidhi . ..
70.Page 32.anyabimbeti - utsave yānakāle . . .(punaruktiḥ).
70.Page 33.anyabrahmaṇaiḥ garbhagṛhapraveśamadhikṛtya punarābhāṣaṇam.
70.Page 33.varjyavigrahamadhikṛtya punarvarṇanam.
70.Page 33.namaskārānarhasthalamadhikṛtyapunarbhāṣaṇam.
71.Page 33.parārthapūjāyāḥ anarhāṇāṃ nirūpaṇam.
72.Page 33.nirmālyavacanam.
73.Page 34.nṛttakāle gaṇikāyāḥ patane.
74.Page 34.dīpapatane.
75.Page 34.nāLikerakṣālanāvaśyakatābodhakam.
76.Page 34.pūjāśabdanirvacanam.
77.Page 34.trivāraṃ dīpapradakṣiṇa karaṇabodhakam.
78.Page 35.naivedyakaraṇamadhikṛtya vacanam.
79.Page 35.bimbaśuddhiḥ.
80.Page 35.nityapūjāprāyaścittam.
81.Page 35 - 36.ekāhaprabṛti ekasaṃvatsarāntapūjāhīne prāyaścittam.
82.Page 36.prāsāde patite vacanam.
83.Page 36.grāme maraṇe pūjā na kartavyā.
84.Page 37.śūdrasparśe.
85.Page 37.yāgaśālāyāḥ agninā dāhe.
86.Page 37.kākakukkuṭādibhiḥ īśvarasyasparśe.
87.Page 38.(liṅge) pratimādiṣu agninā dāhe.
88.Page 38.gopurābhyantare māṃsādidarśane.
89.Page 38.akhaṇḍadīpahīne.
90.Page 39.parivāradevatārcanāhīne.
91.Page 39.nityaṃ agnikāryahīne.
92.Page 39.homakāle agneḥ jvālāhīne, homakuṇḍe agnerabhāve ca.
93.Page 40.nityotsavavihīne.
94.Page 40.bāladīpavihīne (dīpahīne).
95.Page 40.ghaṇṭāhīne.
96.Page 41.svāmidarśanārthaṃ anujñā svīkāryā iti.
97.Page 41.caṇḍeśvaradarśanārthaṃ vacanam caṇḍeśvaryāśca.
98.Page 41.balipīṭhavacanam.
99.Page 42.muhūrtamāsavacanam.
100.Page 42.vīthyāṃ rathe pratibandhakena sthite sati.
101.Page 42.ācāryadakṣiṇā.
102.Page 42.manonmanīśabdanirvacanam.
103.Page 43.gurūttamaḥ.
104.Page 43.pathigamane vibhūtidhāraṇaniṣedhaḥ, dhāraṇavidhścai.
105.Page 43.puttaLikālakṣaṇam.
106.Page 43.jalādhivāsa vacanam.
107.Page 44.ratharūpadhyāna vacanam.
108.Page 44.ācāryalakṣaṇam.
109.Page 44 - 45.śāntihomaḥ (kiñcidvistaraḥ).
110.Page 45 - 48.muhūrtādinirṇayasya kālaprakāśikākhyajyotiṣagrantha vacanam.
111.Page 48.pañcabilvavacanam.
112.Page 48.naivedyasārasaṅgraha vacanam.
113.Page 48.dīpārādhanaveLāyāṃ darśanapuṇyakathanam.
114.Page 49.arghyajalam, tasya adhidevatādibodhakam.
115.Page 49.pañcamūrtayaḥ (sadyojātādayaḥ).
116.Page 49.liṅgaśabdanirvacanam.
117.Page 49 - 50.vighneśvarasya purataḥ hastādīnāṃbandhanaprakāraḥ.
118.Page 50.mahābhiṣekavidhi.
119.Page 51.naivedyārhaśālitaṇḍulādyadhikṛtya vacanam.
120.Page 52.snapana nirvacanam tasyāvaśyakatā ca.
121.Page 52 - 54.vigrahādipramāṇam.
See more

Manuscript Beginning

Page - 1, l -1; śivakṣetranirṇayavacanaṃ pratiṣṭhāsthāpanavacanam śivaliṅgabhinnavacana kambusthāpanavacanam ॥ śubham astu॥ ॥ śaivāgamavacanasaṃgrahaḥ॥ śivakṣetranirṇayavacanam। liṅgārdhasthaśataṃ sārdhaṃ śivakṣetrasamūrtataḥ। yasya tatraiva vāñcitvaṃ śivalokasya kāraṇam॥ annaliṅgantu kkuvaṭavu - - - uttamānuṣakaṃ liṅgaṃ kṣetramānamidaṃ smṛtam॥

Manuscript Ending

Page - 54, l - 1; kaṇṭhe dvitriyapadaṃ suvṛttakumudaṃ ekenakaṃ pāthikam। padamīmaṃpādayugārthamathijagati paṭyordhvapaṭyāsamā॥

Catalog Entry Status

Complete

Key

transcripts_000191

Reuse

License

Cite as

Śaivāgamavacanasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372776