Saṅgrahasāraratnāvalī
Manuscript No.
T0134
                                Title Alternate Script
सङ्ग्रहसाररत्नावली
                                Subject Description
Language
Script
Scribe
M.S. Ramamoorthy
                                Date of Manuscript
12/10/1965
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
32
                                Folio Range of Text
1 - 32
                                No. of Divisions in Text
1
                                Title of Divisions in Text
paṭala
                                Lines per Side
16
                                Folios in Bundle
32+1=33
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0134
                                Miscellaneous Notes
Copied from a MS belonging to Swaminatha Gurukkal, Madras. There is an extra page with contents at the beginning of the bundle. This text deals with śivarātrinirṇayapūjāvidhi pūrvapakṣa and siddhānta sahitaḥ from saṅgrahasāraratnāvalī
                                Manuscript Beginning
Page - 1, l - 1; ॥saṅgrahasāraratnāvalī kriyādīpikā॥ ॥ śivarātrinirṇayavidhiḥ॥ śivarātrinirṇayapūrvapakṣasiddhāntasaṅgraham। śivarātrinirṇayañca vakṣyāmaḥ। māghekṛṣṇacaturdaśyāṃ viśeṣamadhunocyate॥ rātraucaturdaśīyuktaṃ tadrātrau śivamarcayet। īśānottare-- udayādyudayāntañca ahorātraṃ caturdaśī। madhyamantuvidhātavyaṃ pūjayetparameśvaram॥
                                Manuscript Ending
Page - 32, l - 7; śivamantramupāsyaiva pūjayettusadāśivam। upavāsavihīne ca tatpūjā niṣphalaṃ tathā। śāntihomaṃ tataḥ kṛtvā pṛthakkarmasamācaret। evaṃ saṃpūjayennityaṃ sa puṇyāṃ gatimāpnuyāt॥ iti saṅgrahasāraratnāvalīkriyādīpikāyāṃ śivarātrinirṇayavidhipaṭalaḥ।
                                Catalog Entry Status
Complete
                                Key
transcripts_000274
                                Reuse
License
Cite as
            Saṅgrahasāraratnāvalī, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://ifp.inist.fr/s/manuscripts/item/372859        
    
