Mahābhāṣyapradīpodyotana
Access PDF
Manuscript No.
T0155A
                                            T0155B
                                            T0155C
                                            T0155D
                                            T0155E
                                            T0155F
                                            T0155G
                                Title Alternate Script
महाभाष्यप्रदीपोद्योतन
                                Subject Description
Language
Script
Material
Condition
Badly damaged
                                Manuscript Extent
Complete
                                Folios in Text
3668
                                Folio Range of Text
1 - 3668
                                Lines per Side
17
                                Folios in Bundle
3668
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0155A
                                            T0155B
                                            T0155C
                                            T0155D
                                            T0155E
                                            T0155F
                                            T0155G
                                Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 64795. The total text folios has been divided into 7 bundles for the convenience of handling. The portion of the text i.e. 6th adhyāya 1st pāda 4th āhnika from the sūtra ekaḥpūrvaparayoḥ up to the end of the 6th āhnika is not available in this present manuscript for that, that portion has been copied and added from the manuscript brought from Baroda ḷ, for that added portion page numbers given as - 2295-1 to 2295-91 in bundle IV. A note follows at the end of the transcript as:- transcribed from a MS of Pullaya Viraramasastrigaru, Mungondagraharam, Godavari Dt, in 1916-17, copied by N. Ramachandra Bhatt from the transcript belonging to the GOML, Madras, No. R 2248, 02/06/1941. The portions copied from the transcript of Government Oriental MSS Library, Adhyaya 3 padas 3&4, Adh. 4 complete, Adh. 5 complete, Adh. 6 complete, Adh. 7 complete, Adh. 8 (latter half of the 2nd Anhika of the 1st pāda & 2, 3 &4 padas)
                                Manuscript Beginning
Page - 1, l - 1; śrīḥ mahābhāṣyapradīpodyotanam॥ prathamādhyāyaḥ॥ prathamaḥ pādaḥ॥ prathamāhnikam॥ śrīgurave namaḥ॥ śivayoḥ śāśvataikatvaṃ tanotu śubhasantatim। nidarśayitumadvaitaṃ bhajatāmivasaṅgatam। śrīśeṣavīreśvarapaṇḍitendram śeṣayitaṃ śeṣavaco viśeṣe। sarveṣutantreṣu ca kartṛtulyaṃ vandemahābhāṣyaguruṃ mamāgryam। mahābhāṣyapradīpasya kṛtsnasyodyotanaṃ mayā। kriyate padavākyārtha tātparyasya vivecanāt॥ sarvakāramiti। sarvasvarūpam। sarvopādānamiti yāvat।
                                Manuscript Ending
Page - 3667, l - 5; ata āha tatra ṣaṇṇāmiti। jātipakṣe sthāninyekaśeṣābhāve'pi āntaratamyādeva ṣaṇṇāmādeśānāṃ ṣaṭsthāninovyavasthayā bhaviṣyantīti sthānyekaśeṣo bhinnakālanivṛtyartha eveti bhāvaḥ॥ iti śrīmahopādyāyādvaitavidyācārya śrīmadrāghavasomayājikulāvataṃsa śrītirumalācāryavaryasya sūnoḥ annaṃbhaṭṭasya kṛtau śrīmanmahābhāṣyapradīpodyotane aṣṭamasyādyāyasyacaturthepāde prathamamāhnikam॥ ॥ pādaśca samāpto'dhyāyaśca mukkāmalānvayājjāto lakṣmīpati budhaḥ sphuṭam। pradīpodyotanaṃ samyak lilekha viduṣāṃ mude॥ ॥saṃpūrṇaścāyaṃ granthaḥ॥
                                BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
                                Catalog Entry Status
Complete
                                Key
transcripts_000303
                                Reuse
License
Cite as
            Mahābhāṣyapradīpodyotana, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/372888        
    

