Mahābhāṣyapradīpavivaraṇa
Manuscript No.
T0207
Title Alternate Script
महाभाष्यप्रदीपविवरण
Subject Description
Language
Script
Commentary Alternate Script
विवरण
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
316
Folio Range of Text
316
Lines per Side
20
Folios in Bundle
316+1=317
Width
22 cm
Length
34 cm
Bundle No.
T0207
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 3894. There is a title page at the beginning of the bundle
Manuscript Beginning
Page - 1, l - 1; ॥hariḥ om॥ ॥mahābhāṣyapradīpa bṛhadvivaraṇam॥ bhāṣyaṃ vyācikīrṣuḥ cikīrṣitasyāvighnena parisamāptaye śiṣṭācāra pariprāptaṃ maṅgalācāraṃ kṛtam। śiṣyaśikṣāyai granthato nibadnāti - sarveti। paramātmānaṃ praṇamyajaiyaṭātmajo'haṃ kaiyaṭo yathāgamaṃ vivṛtiplavaṃ vidhāsya iti sambandhaḥ।
Manuscript Ending
Page - 315, l - 15; prāṇitūryādīnāmeka vacanameva dvandva ityukte arthātsamāhāra eva dvandva ityuktaṃ bhavatīti bhāvaḥ। natviti। tathā sati cārthe dvandva iti pṛthak sūtrakā(ka)raṇamanarthakaṃ syāditibhāvaḥ। ॥ iti dvitīyamāhnikam॥ sarūpāṇāmekaśeṣa ekavibhaktau nanu samānāmityuktau - - - dhānyādarthataḥ samānatvamāśriyeta। tataśca bhinnārtheṣu - - - ॥ ॥ iti bṛhadvivaraṇī॥
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_000377
Reuse
License
Cite as
Mahābhāṣyapradīpavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372962
Commentary