Mahābhāṣyapradīpavivaraṇa
Manuscript No.
T0208
Title Alternate Script
महाभाष्यप्रदीपविवरण
Subject Description
Language
Script
Commentary Alternate Script
विवरण
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
59
Folio Range of Text
1 - 59
Lines per Side
20
Folios in Bundle
59+1=60
Width
22 cm
Length
34 cm
Bundle No.
T0208
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 1303. There is a title page at the beginning of the bundle
Manuscript Beginning
Page - 1, l - 1; ॥ śrīgaṇeśāya namaḥ॥ ॥ bhāṣyapradīpa vivaraṇam॥ hariḥ om॥ śrīgaṇeśāya namaḥ। oṃ samarthaḥ nanu vidhiśabdatvena śabdatvāvacchinna paraspara viruddha dharmadvayasya sāhacaryeṇa pūrvamanupalabdhau kathamasmin saṃśaya ityata āha- sandehaprakāramāha। kimiti। pakṣadvaye arthaviśeṣaṃ darśayati। pakṣabhedasiddhaye। tatreti।
Manuscript Ending
Page - 58, l - 18; ekārthībhāvalakṣaṇasāmarthyasya tatrāśritatvādiha ac tadasaṃbhavātpravṛtyabhāvena tayātiprasaṅganivāraṇa śaṃkāyā abhāvādityata āha - iheti। kārakatvameva nāsti sutarāmāmantrita kārakatvamiti pratipādanāya kārakatvābhāvamāha- svamiti। lakṣaṇaika-
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_000378
Reuse
License
Cite as
Mahābhāṣyapradīpavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372963
Commentary