Devīmāhātmyadīpikā
Manuscript No.
T0209
Title Alternate Script
देवीमाहात्म्यदीपिका
Language
Script
Date of Manuscript
06/05/1941
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
134
Folio Range of Text
1 - 134
No. of Divisions in Text
13
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
134+1=135
Width
20 cm
Length
30 cm
Bundle No.
T0209
Previous Owner
Narayanaswamy Iyer
Previous Place New
Madras
Miscellaneous Notes
Transcript purchased from Narayanaswami Iyer, Madras. There is a contents page at the beginning of the bundle. It is a bound note book written in 1941 (dated in one blank page at the beginning)
Text Contents
1.Page 1 - 101.śrī devīmāhātmyadīpikāyāṃ madhukaiṭabhavadho nāma prathamodhyāyaḥ.
2.Page 101 - 109.śrī devīmāhātmyadīpikāyāṃ mahiṣāsurasainyavadho nāma dvitīyodhyāyaḥ.
3.Page 109 - 111.śrī devīmāhātmyadīpikāyāṃ mahiṣāsuravadho nāma tṛtīyodhyāyaḥ.
4.Page 111 - 163.śrī devīmāhātmyadīpikāyāṃ śakrādistutirnāma caturthodhyāyaḥ.
5.Page 163 - 205.śrī devīmāhātmyadīpikāyāṃ devīdūtasaṃvādo nāma pañcamo'dhyāyaḥ.
6.Page 207 - 209.śrī devīmāhātmyavivaraṇe dhūmralocanavadho nāma ṣaṣṭo'dhyāyaḥ.
7.Page 211 - 213.śrī devīmāhātmyadīpikāyāṃ caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ.
8.Page 213 - 215.śrī devīmāhātmyadīpikāyāṃ raktabījavadho nāmāṣṭamo'dhyāyaḥ.
9.Page 215 - 219.śrī devīmāhātmyadīpikāyāṃ niśumbhavadho nāma navamo'dhyāyaḥ.
10.Page 219 - 221.śrī devīmāhātmyadīpikāyāṃ śumbhavadho nāma daśamoadhyāyaḥ.
11.Page 221 - 253.śrī devīmāhātmyadīpikāyāṃ nārāyaṇīstutirnāmaikādaśo'dhyāyaḥ.
12.Page 253 - 257.śrī devīmāhātmyadīpikāyāṃ bhagavatīvākyaṃ nāma dvādaśo'dhyāyaḥ.
13.Page 257 - 267.śrī devīmāhātmyadīpikāyāṃ surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śubham astu॥ ॥ devīmāhātmya dīpikā॥ guṇairupāttadehāṃ tāṃ videhāṃ parameśvarīm। nataḥ sma parayā bhaktyā daityadānavamardinīm॥ radena dāritā yena bhajatāṃ vighnamūrtayaḥ। bhavatātamahaṃ vande īśānaṃ jagatāṃ param॥
Manuscript Ending
Page - 267, l - 3; sūryāt savituḥ savarṇāyāssakāśāt janmotpattimāsādya saṃprāpya sāvarṇo nāma sāvarṇa iti prasiddho'ṣṭamo manurbhavitā bhaviṣyatītyarthaḥ॥ surathosamahārājo devīmārādhya yatnataḥ। mānuṣaṃ rājyamāsādya devañcāpamanoḥ padam। vaiśyavaryastu tāṃ devīṃ samupāsya mahāmatiḥ। jñānaṃ labdhvāpamuktiṃ cāpadevavārātmatām। niramāyīmayāyeyaṃ devīmāhātmyadīpikā॥ devyāstasyāhi vijñaptyai sābhūyāttimirāpahā। viṣṇumāyāṃ parāṃ devīṃ viṣṇunetrakṛtāspadām। namāmi parayā bhaktyā mamaroga praśāntaye॥ ॥ iti śrīdevīmāhātmyadīpikāyāṃ surathavaiśyayor varapradānaṃ nāma trayodaśa'dhyāyaḥ॥ ॥ śubham astu॥ ॥ om॥
Catalog Entry Status
Complete
Key
transcripts_000379
Reuse
License
Cite as
Devīmāhātmyadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372964