Devīmāhātmyadīpikā

Metadata

Bundle No.

T0209

Subject

Śākta, Śrīvidyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000379

License

Type

Manuscript

Manuscript No.

T0209

Title Alternate Script

देवीमाहात्म्यदीपिका

Subject Description

Language

Script

Date of Manuscript

06/05/1941

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

134

Folio Range of Text

1 - 134

No. of Divisions in Text

13

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

134+1=135

Width

20 cm

Length

30 cm

Bundle No.

T0209

Previous Owner

Narayanaswamy Iyer

Previous Place New

Madras

Miscellaneous Notes

Transcript purchased from Narayanaswami Iyer, Madras. There is a contents page at the beginning of the bundle. It is a bound note book written in 1941 (dated in one blank page at the beginning)

Text Contents

1.Page 1 - 101.śrī devīmāhātmyadīpikāyāṃ madhukaiṭabhavadho nāma prathamodhyāyaḥ.
2.Page 101 - 109.śrī devīmāhātmyadīpikāyāṃ mahiṣāsurasainyavadho nāma dvitīyodhyāyaḥ.
3.Page 109 - 111.śrī devīmāhātmyadīpikāyāṃ mahiṣāsuravadho nāma tṛtīyodhyāyaḥ.
4.Page 111 - 163.śrī devīmāhātmyadīpikāyāṃ śakrādistutirnāma caturthodhyāyaḥ.
5.Page 163 - 205.śrī devīmāhātmyadīpikāyāṃ devīdūtasaṃvādo nāma pañcamo'dhyāyaḥ.
6.Page 207 - 209.śrī devīmāhātmyavivaraṇe dhūmralocanavadho nāma ṣaṣṭo'dhyāyaḥ.
7.Page 211 - 213.śrī devīmāhātmyadīpikāyāṃ caṇḍamuṇḍavadho nāma saptamo'dhyāyaḥ.
8.Page 213 - 215.śrī devīmāhātmyadīpikāyāṃ raktabījavadho nāmāṣṭamo'dhyāyaḥ.
9.Page 215 - 219.śrī devīmāhātmyadīpikāyāṃ niśumbhavadho nāma navamo'dhyāyaḥ.
10.Page 219 - 221.śrī devīmāhātmyadīpikāyāṃ śumbhavadho nāma daśamoadhyāyaḥ.
11.Page 221 - 253.śrī devīmāhātmyadīpikāyāṃ nārāyaṇīstutirnāmaikādaśo'dhyāyaḥ.
12.Page 253 - 257.śrī devīmāhātmyadīpikāyāṃ bhagavatīvākyaṃ nāma dvādaśo'dhyāyaḥ.
13.Page 257 - 267.śrī devīmāhātmyadīpikāyāṃ surathavaiśyayorvarapradānaṃ nāma trayodaśo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śubham astu॥ ॥ devīmāhātmya dīpikā॥ guṇairupāttadehāṃ tāṃ videhāṃ parameśvarīm। nataḥ sma parayā bhaktyā daityadānavamardinīm॥ radena dāritā yena bhajatāṃ vighnamūrtayaḥ। bhavatātamahaṃ vande īśānaṃ jagatāṃ param॥

Manuscript Ending

Page - 267, l - 3; sūryāt savituḥ savarṇāyāssakāśāt janmotpattimāsādya saṃprāpya sāvarṇo nāma sāvarṇa iti prasiddho'ṣṭamo manurbhavitā bhaviṣyatītyarthaḥ॥ surathosamahārājo devīmārādhya yatnataḥ। mānuṣaṃ rājyamāsādya devañcāpamanoḥ padam। vaiśyavaryastu tāṃ devīṃ samupāsya mahāmatiḥ। jñānaṃ labdhvāpamuktiṃ cāpadevavārātmatām। niramāyīmayāyeyaṃ devīmāhātmyadīpikā॥ devyāstasyāhi vijñaptyai sābhūyāttimirāpahā। viṣṇumāyāṃ parāṃ devīṃ viṣṇunetrakṛtāspadām। namāmi parayā bhaktyā mamaroga praśāntaye॥ ॥ iti śrīdevīmāhātmyadīpikāyāṃ surathavaiśyayor varapradānaṃ nāma trayodaśa'dhyāyaḥ॥ ॥ śubham astu॥ ॥ om॥

Catalog Entry Status

Complete

Key

transcripts_000379

Reuse

License

Cite as

Devīmāhātmyadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372964