Durgārcāsārasaṅgraha
Manuscript No.
T0211
Title Alternate Script
दुर्गार्चासारसङ्ग्रह
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
18
Folio Range of Text
1 - 18
No. of Divisions in Text
6
Lines per Side
20
Folios in Bundle
35+1=36
Width
22 cm
Length
34 cm
Bundle No.
T0211
Previous Owner
Narayanaswamy Iyer
Previous Place New
Madras
Miscellaneous Notes
Transcript purchased from Narayanaswami Iyer, Madras. This bundle consists of two transcript numbers T 0211 and T 0212. There is an extra page with contents for both the transcript numbers (T 0211 & T 0212)
Text Contents
1.Page 1 - 4.navārṇamantrārthaḥ.
2.Page 4 - 8.durgāsaptaśatīpārāyaṇakramaḥ.
3.Page 9 - 11.navarātri vidhi.
4.Page 11 - 13.ārātrikam.
5.Page 13 - 14.vairāgyastotram.
6.Page 15 - 18.saptaśatividhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīgaṇeśāya namaḥ durgācārasaṃgraham śrīlakṣmīṃ mātaraṃ natvā raṅganāthaṃ guruṃ tathā। nīlakaṇṭhaḥ prakurute durgārcāsārasaṃgraham॥ bhūbhṛdrājasutāmaheśvaramahārājādhirājāṅganā brahmādyāḥ paricārakāstribhuvanaṃ putrīyati premataḥ। vāsaḥ kāñcanaparvate mṛgapatiḥ patraṃ vapuḥ sundaraṃ saubhāgyasya tavopamā paraśive kutrāpi no labhyate॥ athātra prapañce padārthadvayameva mukhaṃ sarvaprapañcamūlabhūtaṃ brahmamāyā ceti nirvivādam।
Manuscript Ending
Page - 18, l - 6; tatastaccaritrarātastotreṇa namodevyai viśveśvarīṃ śakrādayaḥ suragaṇā ityādikena tāṃ tāṃ devatāṃ stutvā tattanmantraṃ japet। iti viśeṣaḥ। taduktaṃ saptaśatīrahasye - namodevyā iti stotrairmahālakṣmīṃ samarcayet। avatāratrayārcāyāṃ stotramantrāstadāśrayāḥ॥ iti aṣṭādaśabhujā caiṣā yadā pūjyā narādhipa। daśānanā cāṣṭabhujā dakṣiṇottarayoḥ sadā॥ kālamṛtyū ca saṃpūjyau sarvāriṣṭapraśāntaye। ekaikaṃ mantrasya ṛṣyādikaṃ tu yaccaritrasthaḥ samudrastaccaritrasthameva tat grāhyam॥ śubham॥ ॥ iti durgārcāsaṃgraham॥
Catalog Entry Status
Complete
Key
transcripts_000381
Reuse
License
Cite as
Durgārcāsārasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372966