Kātyāyanītantra Vyākhyā
Manuscript No.
T0212
Title Alternate Script
कात्यायनीतन्त्र व्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
16
Folio Range of Text
19 - 35
No. of Divisions in Text
4
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
35+1=36
Width
22 cm
Length
34 cm
Bundle No.
T0212
Previous Owner
Narayanaswamy Iyer
Previous Place New
Madras
Miscellaneous Notes
Transcript purchased from Narayanaswami Iyer, Madras. Both the transcripts, T 0211 and T 0212 are in one bundle
Text Contents
1.Page 19-22.viṃśaḥ paṭala.
2.Page 22-23.ekaviṃśaḥ paṭala.
3.Page 23-28.dvāviṃśaḥ paṭala.
4.Page 28-35.trayoviṃśaḥ paṭala.
See more
Manuscript Beginning
Page - 19, l - 1; oṃ śrīḥ kātyāyanītantravyākhyā। acalau girīśa giriśau mātāmahatāṃ ca tātatāṃ yātau sarvasya yatprabhāvādvande parṇalatāṃ tu girijāṃ tām। ye santi śrutimauli sārarasikā yajvāna evaṃ pare sarvāmādharamādhurī paricaye saṃrambhiṇassantu te। asmākantu tadeva locanacamatkārāya bhūyācciram। prāleyācalakandarodarakarī khelattu maunaṃ vapuḥ॥ maunaṃ matsīrūpamiti bāhyorthaḥ। menāyāṃ bhavaṃ maunamumārūpamiti gūḍho'rthaḥ।
Manuscript Ending
Page - 35, l - 16; uvācavacanaiḥ ṣaḍbhirekonatriṃśadīritāḥ। gauḍapādabhāṣyābdheḥ kārikāmṛtamuddhṛtam। pibantu vibudhāḥ sarve mṛtināśo yato bhavet॥ iti kārikā samāptā rahasyoddhāṭanenāmbā na krodhamavalambatām। doṣavantaḥ sutāssanti kṣamāśīlā hi mātaraḥ॥ raṅganātha suteneyaṃ śrīlakṣmītanayena ca। nīlakaṇṭhena viduṣā mantrasaṃkhyā prakāśitā॥ kātyāyanītantravarye kṛtā ṭīkā yathāmati। prīyatāṃ tena me devībhuvaneśī maheśvarī॥ iti kātyāyanī tantre mantravyākhyāprakāśikāyāṃ trayoviṃśaḥ paṭalaḥ samāptaḥ॥ hariḥ oṃ॥
Catalog Entry Status
Complete
Key
transcripts_000382
Reuse
License
Cite as
Kātyāyanītantra Vyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372967