Navārṇakalpaḥ

Metadata

Bundle No.

T0214

Subject

Śākta, Śrīvidyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000384

License

Type

Manuscript

Manuscript No.

T0214

Title Alternate Script

नवार्णकल्पः

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

63

Folio Range of Text

1 - 63

No. of Divisions in Text

6

Lines per Side

20

Folios in Bundle

63+1=64

Width

22 cm

Length

34 cm

Bundle No.

T0214

Previous Owner

Narayanaswamy Iyer

Previous Place New

Madras

Miscellaneous Notes

Transcript purchased from Narayanaswami Iyer, Madras. There is an extra page at the beginning of the bundle with contents

Text Contents

1.Page 1 - 9.prādhānikarahasya vivaraṇam.
2.Page 9 - 19.prathamacaritranirṇayonāma viṃśatitamaḥ paṭala.
3.Page 19 - 20.madhyamacaritranirṇayonāma ekaviṃśaḥ paṭala.
4.Page 20 - 24.uttamacaritranirṇayaḥ.
5.Page 24 - 46.saptaśatipāṭhakramaḥ.
6.Page 46 - 63.śatacaṇḍī vidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ śrīgaṇapataye namaḥ - navārṇakalpaḥ - mārkaṇḍeyena kroṣṭukimbhāguruṃ pratyuktam stotraṃ jaiminiṃ prati pakṣirūpairmuniputrairuktam - mārkaṇḍeyapurāṇe - tadyathāmati vyācakṣāmahe। tatrādau vyākhyāsyamāna stotre stūyamānadevatārūpaṃ prādhānikarahasyākhye granthaviśeṣe uktaṃ vivicya darśayati॥

Manuscript Ending

Page - 63, l - 9; śrīkāme puṣṭikāme ca sṛṣṭikāma udāhṛtaḥ। ādimārabhya antajapaṃ sṛṣṭikramaḥ। ratnākāradhyānaṃ sarvakāmadam। ādyantaṃ praṇavajape mantrasiddhiḥ। sarvāpattinivāraṇāya pratiślokaṃ durge smṛti śaraṇāgatetyanena sarvakāryasiddhiḥ। itthaṃ yadāyadeti bālagrahaśāntiḥ। jñānināmapicetāṃsi - śrībīja sampuṭita pañcadaśāvṛttau lakṣmīprāptiḥ॥ hariḥ oṃ śubham astu

Catalog Entry Status

Complete

Key

transcripts_000384

Reuse

License

Cite as

Navārṇakalpaḥ, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372969