Saptaśatyaṅgaṣaṭkavivaraṇa

Metadata

Bundle No.

T0215

Subject

Śākta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000385

License

Type

Manuscript

Manuscript No.

T0215

Title Alternate Script

सप्तशत्यङ्गषट्कविवरण

Subject Description

Language

Script

Commentary

Vivaraṇa

Commentary Alternate Script

विवरण

Author of Commentary

Nīlakaṇṭha bhaṭṭa

Author Commentary Alternate Script

नीलकण्ठ भट्ट

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

88

Folio Range of Text

1 - 88

No. of Divisions in Text

7

Lines per Side

20

Folios in Bundle

88+1=89

Width

22 cm

Length

34 cm

Bundle No.

T0215

Previous Owner

Narayanaswamy Iyer

Previous Place New

Madras

Miscellaneous Notes

Transcript purchased from Narayanaswami Iyer, Madras. Father and Mother of the author is given as: Ranganatha and Laksmi. There is an extra page at the beginning of the bundlw with contents

Text Contents

1.Page 1 - 33.devīkavaca vivaraṇam.
2.Page 34 - 40.argala vivaraṇam.
3.Page 41 - 48.kīlaka vivaraṇam.
4.Page 49 - 54.rātrīsūkta vivaraṇam.
5.Page 55 - 73.prādhānikarahasya vivaraṇam.
6.Page 74 - 84.dvitīyarahasya vivaraṇam.
7.Page 85 - 88.tṛtīyarahasya vivaraṇam.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ durgākavacam savyākhyānam oṃ śrīgaṇeśāya namaḥ bandhūkabandhū bhavadānanāya bhāsaiva dāsīkṛta śoṇasindhoḥ। sānandabṛndārakavanditāṅghreḥ bhāsaḥ śivāyāvayameva dāsāḥ॥ tiṣye śiṣyaiścaturbhiryo mṛtyulokasya śāntaye। avātatāra tārātmā taṃ vande śaṃkaraṃ gurum॥

Manuscript Ending

Page - 87, l - 19; devyādhyānaṃ mayākhyātaṃ guhyāt guhyataraṃ mahat। tasmāt sarvaprayatnena sarvakāmaphalapradam॥ iti vaikṛtirahasyatantroktaṃ sarvakāmaphalapradaṃ dharmārthakāmamokṣapradamityartha iti। pañcaviṃśatisaṃkhyāstu ślokā atra prakīrtitāḥ। raktāmbarādaruṇabimbaphalādharoṣṭhā candrārdha baddhamakuṭāt karuṇāsamudrāt। pāśāṅkuśābhayavarāḍhya karāttriṇetrādantaḥpurāt purariporaparaṃ na vidmaḥ॥ iti śrīśaivopanāmaka raṅganāthasuta lakṣmīgarbhaja nīlakaṇṭha bhaṭṭakṛtaṃ saptaśatyaṅga ṣaṭkavivaraṇaṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_000385

Reuse

License

Cite as

Saptaśatyaṅgaṣaṭkavivaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372970