Saptaśatyaṅgaṣaṭkavivaraṇa
Manuscript No.
T0215
Title Alternate Script
सप्तशत्यङ्गषट्कविवरण
Language
Script
Commentary Alternate Script
विवरण
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
88
Folio Range of Text
1 - 88
No. of Divisions in Text
7
Lines per Side
20
Folios in Bundle
88+1=89
Width
22 cm
Length
34 cm
Bundle No.
T0215
Previous Owner
Narayanaswamy Iyer
Previous Place New
Madras
Miscellaneous Notes
Transcript purchased from Narayanaswami Iyer, Madras. Father and Mother of the author is given as: Ranganatha and Laksmi. There is an extra page at the beginning of the bundlw with contents
Text Contents
1.Page 1 - 33.devīkavaca vivaraṇam.
2.Page 34 - 40.argala vivaraṇam.
3.Page 41 - 48.kīlaka vivaraṇam.
4.Page 49 - 54.rātrīsūkta vivaraṇam.
5.Page 55 - 73.prādhānikarahasya vivaraṇam.
6.Page 74 - 84.dvitīyarahasya vivaraṇam.
7.Page 85 - 88.tṛtīyarahasya vivaraṇam.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ durgākavacam savyākhyānam oṃ śrīgaṇeśāya namaḥ bandhūkabandhū bhavadānanāya bhāsaiva dāsīkṛta śoṇasindhoḥ। sānandabṛndārakavanditāṅghreḥ bhāsaḥ śivāyāvayameva dāsāḥ॥ tiṣye śiṣyaiścaturbhiryo mṛtyulokasya śāntaye। avātatāra tārātmā taṃ vande śaṃkaraṃ gurum॥
Manuscript Ending
Page - 87, l - 19; devyādhyānaṃ mayākhyātaṃ guhyāt guhyataraṃ mahat। tasmāt sarvaprayatnena sarvakāmaphalapradam॥ iti vaikṛtirahasyatantroktaṃ sarvakāmaphalapradaṃ dharmārthakāmamokṣapradamityartha iti। pañcaviṃśatisaṃkhyāstu ślokā atra prakīrtitāḥ। raktāmbarādaruṇabimbaphalādharoṣṭhā candrārdha baddhamakuṭāt karuṇāsamudrāt। pāśāṅkuśābhayavarāḍhya karāttriṇetrādantaḥpurāt purariporaparaṃ na vidmaḥ॥ iti śrīśaivopanāmaka raṅganāthasuta lakṣmīgarbhaja nīlakaṇṭha bhaṭṭakṛtaṃ saptaśatyaṅga ṣaṭkavivaraṇaṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_000385
Reuse
License
Cite as
Saptaśatyaṅgaṣaṭkavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372970
Commentary