Devīmāhātmyaṭīkā

Metadata

Bundle No.

T0217

Subject

Śākta, Śrīvidyā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000387

License

Type

Manuscript

Manuscript No.

T0217

Title Alternate Script

देवीमाहात्म्यटीका

Subject Description

Language

Script

Date Remarks

50 years (aprox)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

98

Folio Range of Text

1 - 98

Lines per Side

15

Folios in Bundle

98

Width

22 cm

Length

28 cm

Bundle No.

T0217

Previous Owner

Narayanaswamy Iyer

Previous Place New

Madras

Miscellaneous Notes

Transcript purchased from Narayanaswami iyer, Madras. It has two different sezes

Manuscript Beginning

Page - 1, l - 1; śrīḥ vande sindhūrarājo bandhuramukhaṃ bandhūkapuṣpaprabhaṃ sindūrāruṇakumbhayugmavilasaccandrārdhayugśekharam। gaṇḍadvandva gaLaddravanmadamiLanmaiLindavṛndaṃ śanaiḥ karṇābhyāṃ vinivārayantamaniśaṃ pratyūhavicchittaye॥ tatra mārkaṇḍeyapurāṇe khile medhasaṃ prati sarathavākyam -- rājovāca--- punastvāṃ paripṛcchāmi caṇḍikāyajanakramam। nityacaṇḍyādijāpyasya vidhānañca dvijottama॥

Manuscript Ending

Page - 98, l - 10; kātyāyanītantre - namodevyāditaślokāstriṃśadānamramūrtibhiḥ। viṣṇumāyā iti bhrāntirūpānte trīṇi ṣaṣṭiyuk। avatārāḥ pṛthaṅmantrāsteṣāṃ triṣaṣṭirāhutiḥ। citirūpeṇa mantreṇacāhutitrayamācaret॥ evaṃ mantrā aśītiḥ ṛṣiruvāca ityatha॥ iti। uvāca (57) ślokāḥ (535) ardhaślokāḥ (42) ślokastrīmantram (66) āhatyamantrāḥ 700 ॥ iti saptaśatīmantra vibhāga prakāraḥ sarvatra prasiddhaḥ॥ saptaśatī vyavahārastu ṣaṭśatādhikāyaivopapadyate। 79, 68, 41, 45, 20, 25, 65, 39, 27 1/2, 55, 39, 17 1/2॥ hariḥ oṃ ॥ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_000387

Reuse

License

Cite as

Devīmāhātmyaṭīkā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372972