Anuṣṭhānasudhārṇava

Metadata

Bundle No.

T0218

Subject

Śākta, Śrīvidyā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000388

License

Type

Manuscript

Manuscript No.

T0218

Title Alternate Script

अनुष्ठानसुधार्णव

Author of Text

Lakṣmīdhara

Author of Text Alternate Script

लक्ष्मीधर

Subject Description

Language

Script

Date Remarks

50 years (aprox)

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

18

Folio Range of Text

1 - 18

No. of Divisions in Text

2

Title of Divisions in Text

taraṅga

Lines per Side

30

Folios in Bundle

18+1=19

Width

22 cm

Length

28 cm

Bundle No.

T0218

Previous Owner

Narayanaswamy Iyer

Previous Place New

Madras

Miscellaneous Notes

Transcript purchased from Narayanaswami Iyer, Madras. There is an extra page with contents

Text Contents

1.Page 1 - 5.prathamastaraṅgaḥ.
2.Page 6 - 18.dvitīyastaraṅgaḥ (asaṃpūrṇaḥ).
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ ॥ śrīgaṇeśāya namaḥ॥ ॥ anuṣṭhānasudhārṇavaḥ॥ oṃ namaścaṇḍikāyai॥ padāṃbujadvayaṃ yasyāḥ samāśrityāniśaṃ surāḥ। svasvādhikāraniratāḥ tāṃ devīmahamāśraye॥ iha khalu bhagavān śrīvedavyāsapramukhākhilamunijanamānanīyaḥ śrīmān mārkaṇḍeya mahāmuniḥ sakalalokopakārakāya saptaśatyātmakaṃ śrīdevīmāhātmyaṃ purāṇarūpeṇāyamakarot॥

Manuscript Ending

Page - 18, l - ; 24; taptakāñcanavarṇābhā taptahāṭakabhūṣaṇā। śūnyaṃ tadakhilaṃ svena pūrayāmāsa tejasā। śūnyaṃ tadakhilalokaṃ vilokya parameśvarī। babhārarūpamaparaṃ tapasā kevalena hi। prabhinnāñjana sakāśā daṃṣṭrāñcitavarānanā। viśālalocanā nārī babhūva tanumadhyamā। khaḍgapātraśiraḥ kheṭairalaṃkṛtacaturbhujā। kabandhahāraśirasāṃ bibhrāṇā hi śirasrajam। sā provāca mahālakṣmīṃ tāmasīṃ pramadottamām। nāma karma ca me mātaḥ dehi tubhyaṃ namo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000388

Reuse

License

Cite as

Anuṣṭhānasudhārṇava, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372973