Viṣṇusahasranāmabhāṣyārthakārikā
Manuscript No.
T0219
Title Alternate Script
विष्णुसहस्रनामभाष्यार्थकारिका
Language
Script
Scribe
Vādhūla rāmacandraśarmā
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
130
Folio Range of Text
1 - 130
Lines per Side
16
Folios in Bundle
130
Width
17 cm
Length
22 cm
Bundle No.
T0219
Previous Owner
Narayanaswamy Iyer
Previous Place New
Madras
Miscellaneous Notes
Transcript purchased from Narayanaswami Iyer, Madras. The whole text is written in pencil with beautiful handwriting and without any distraction
Manuscript Beginning
Page - 1, l - 1; śivābhyāṃ namaḥ śrīviṣṇusahasranāma bhāṣyārtha kārikā nāmakārikāsahasram yatpādāmbu nipīya śuddhamatayaḥ saṃtyajya sarvakriyāḥ satyajñāna sukhātmakaṃ paramahaṃ brahmāsmi nānyattataḥ। niścityeti durantasaṃsṛtimahāsindhūṃstaranti prajāḥ taṃ sarveśvaratīrtharājamamṛtaprāptyai sadopāsmahe॥ viṣṇornāmasahasrasya bhāṣye yo'rthaḥ prakīrtitaḥ। saṃgṛhyate sa sarvo'rtha ekaikaślokato'dhunā॥
Manuscript Ending
Page - 130, l - 5; ata evāyamakṣobhyohyaśakyakṣobhaṇaḥ paraiḥ। prapannābhayadānasya vratadārḍhyādapītare॥ etāvantyevāyudhāni vidyānte'sya na kevalam। kiṃ tu sarvāṇi santīti sarvapraharaṇāyudhaḥ। sarvapraharaṇāyudha oṃ nama iti। namomahābhāratakṛnmunibhyo nama'stu tacchaṃkarabhāṣyakṛdbhyaḥ। namo'stu sarveśvara tīrthavarya gurubhya īśasya ca saṃbhavebhyaḥ॥ śrīmatsarveśvaraguroścaraṇāmbujasevakaḥ। raghunāthānandatīrthaḥ kṛtavānnāmakārikām॥ iti śrīnāmakārikāsahasre daśamaṃ śatakaṃ samāptam॥ iti śrīmannāmakārikāsahasraṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_000389
Reuse
License
Cite as
Viṣṇusahasranāmabhāṣyārthakārikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372974