Viṣṇusahasranāmabhāṣyārthakārikā

Metadata

Bundle No.

T0219

Subject

Vaiṣṇava, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000389

License

Type

Manuscript

Manuscript No.

T0219

Title Alternate Script

विष्णुसहस्रनामभाष्यार्थकारिका

Author of Text

Raghunāthānandatīrthaḥ

Author of Text Alternate Script

रघुनाथानन्दतीर्थः

Subject Description

Language

Script

Scribe

Vādhūla rāmacandraśarmā

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

130

Folio Range of Text

1 - 130

Lines per Side

16

Folios in Bundle

130

Width

17 cm

Length

22 cm

Bundle No.

T0219

Previous Owner

Narayanaswamy Iyer

Previous Place New

Madras

Miscellaneous Notes

Transcript purchased from Narayanaswami Iyer, Madras. The whole text is written in pencil with beautiful handwriting and without any distraction

Manuscript Beginning

Page - 1, l - 1; śivābhyāṃ namaḥ śrīviṣṇusahasranāma bhāṣyārtha kārikā nāmakārikāsahasram yatpādāmbu nipīya śuddhamatayaḥ saṃtyajya sarvakriyāḥ satyajñāna sukhātmakaṃ paramahaṃ brahmāsmi nānyattataḥ। niścityeti durantasaṃsṛtimahāsindhūṃstaranti prajāḥ taṃ sarveśvaratīrtharājamamṛtaprāptyai sadopāsmahe॥ viṣṇornāmasahasrasya bhāṣye yo'rthaḥ prakīrtitaḥ। saṃgṛhyate sa sarvo'rtha ekaikaślokato'dhunā॥

Manuscript Ending

Page - 130, l - 5; ata evāyamakṣobhyohyaśakyakṣobhaṇaḥ paraiḥ। prapannābhayadānasya vratadārḍhyādapītare॥ etāvantyevāyudhāni vidyānte'sya na kevalam। kiṃ tu sarvāṇi santīti sarvapraharaṇāyudhaḥ। sarvapraharaṇāyudha oṃ nama iti। namomahābhāratakṛnmunibhyo nama'stu tacchaṃkarabhāṣyakṛdbhyaḥ। namo'stu sarveśvara tīrthavarya gurubhya īśasya ca saṃbhavebhyaḥ॥ śrīmatsarveśvaraguroścaraṇāmbujasevakaḥ। raghunāthānandatīrthaḥ kṛtavānnāmakārikām॥ iti śrīnāmakārikāsahasre daśamaṃ śatakaṃ samāptam॥ iti śrīmannāmakārikāsahasraṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_000389

Reuse

License

Cite as

Viṣṇusahasranāmabhāṣyārthakārikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372974