Devīvaibhavāścaryāṣṭottara Śatadivyanāmastotram
Manuscript No.
T0220
Title Alternate Script
देवीवैभवाश्चर्याष्टोत्तर शतदिव्यनामस्तोत्रम्
Language
Script
Date of Manuscript
16/03/1967
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
22
Folio Range of Text
1 - 22
No. of Divisions in Text
4
Lines per Side
12
Folios in Bundle
22+14+1=37
Width
14 cm
Length
21 cm
Bundle No.
T0220
Previous Owner
Narayanaswamy Iyer
Previous Place New
Madras
Miscellaneous Notes
Transcript purchased from Narayanaswami Iyer, Madras. This transcript was re-written by M. S. Ramamoorthy, and kept it in the same bundle, it consists of 14 pages in the size of 22cm x 34cm. The transcript is kept in a brown envelop. There is an extra page with contents at the beginning of the bundle
Text Contents
1.Page 1 - 2.śrīdevīdhyānaviṣaye pārvatīpraśnaḥ.
2.Page 2 - 6.śrīdevīdhyānam.
3.Page 7 - 10.śrīdevī vaibhavāścaryāṣṭottara śatanāmastotram.
4.Page 10 - 14.phalaśṛtiḥ.
See more
Manuscript Beginning
Page - 1, l - 1; śrīdevī vaibhavāśacaryāṣṭottaraśata divyanāmastotram pārvatyuvāca - sarvajña karuṇā sindho sarvabhūta maheśvara। karuṇākaragambhīra kaṭākṣapadavīṃ sakṛt॥ mayipreraya mannātha mandahāsa prabhāsitām। labhyate varṇarāḍvyaktaṃ tava saumukhyasundaram॥
Manuscript Ending
Page - 22, l - 8; sa triḥ praṇavamūlāntairnāmoccārya tataḥ param। devī śrīpāduke dve tu pūjayāmīti pūjayet। tarpayettarpayāmīti devyaiḥ svāheti homakṛt। namaskāre jape caiva namo'ntaṃ parikalpayet॥ iti śrīmadgarbhakulārṇave rahasyajīvatantre pārvatīśvarasaṃvāde śrīdevīvaibhavāścaryāṣṭottaraśata divyanāmastottra kathanaṃ nāma dvitīyo'dhyāyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000390
Reuse
License
Cite as
Devīvaibhavāścaryāṣṭottara Śatadivyanāmastotram,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/372975