Bījapūrārcanam

Metadata

Bundle No.

T0221

Subject

Śākta, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000391

License

Type

Manuscript

Manuscript No.

T0221

Title Alternate Script

बीजपूरार्चनम्

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

19

Folio Range of Text

1 - 19

No. of Divisions in Text

6

Title of Divisions in Text

adhyāya

Lines per Side

18

Folios in Bundle

19+1=20

Width

21 cm

Length

34 cm

Bundle No.

T0221

Previous Owner

Narayanaswamy Iyer

Previous Place New

Madras

Miscellaneous Notes

Transcript purchased from Narayanaswami Iyer, Madras. There is an extra page at the beginning of the bundle with contents

Text Contents

1.Page 1 - 4.bījarahasyaṃ nāma prathamo'dhyāyaḥ.
2.Page 5 - 6.kāmyabījapūjāvidhirnāma caturnavatitamo'dhyāyaḥ.
3.Page 7 - 8.mahālakṣmyarcanaṃ nāma pañcanavatitamo'dhyāyaḥ.
4.Page 9 - 10.mantroddhāravidhirnāma ṣaṇṇavatitamo'dhyāyaḥ.
5.Page 11 - 13.āśvayujamāsapūjāvidhirnāma saptanavatitamo'dhyāyaḥ.
6.Page 14 - 19.kumārīpūjanavidhirnāmāṣṭanavatitamo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ bījapūjārcanam mārkaṇḍeyaḥ - iti tasya vacaḥ śṛtvā surathaḥ sa narādhipaḥ। vaiśyena ca samāyuktaḥ śraddhayā parayānvitaḥ॥ praṇipatya muniśreṣṭhaṃ bhaktyā praṇatakandharaḥ। praśnaṃ karotyatho rājā bījapūjārcanaṃ prati॥

Manuscript Ending

Page - 19, l - 8; jñātavyamupadeśena gurorvai siddhidāyakam। caturnava ca ṣaṭsapta saṅgrāmeṣu tathaiva ca॥ sarvadā pūjayeddevīṃ pustakaṃ nityamarcayet।pustakārādhanāt sadyo devi saṃnidhidā nṛpa॥ iti śrīmārkaṇḍeyapurāṇe dharmapakṣi jaimini saṃvādāntargata mārkaṇḍeya kroṣṭukisaṃvāde sūryasāvarṇimanumahimānuvarṇane devīmāhātmye surathasamādhibhyāṃ medhaḥ proktakumārī pūjanavidhirnāma aṣṭanavatitamo'dhyāyaḥ devīmāhātmyaṃ saṃpūrṇam

Catalog Entry Status

Complete

Key

transcripts_000391

Reuse

License

Cite as

Bījapūrārcanam, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/372976