Lakṣaṇasaṃhitā

Metadata

Bundle No.

T0230

Subject

Śaiva, Śaivasiddhānta, Kriyā, Prayoga, Tantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000436

License

Type

Manuscript

Manuscript No.

T0230

Title Alternate Script

लक्षणसंहिता

Uniform Title

Lakṣaṇa

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

186

Folio Range of Text

1 - 186

No. of Divisions in Text

104

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

186+4=190

Width

22 cm

Length

34 cm

Bundle No.

T0230

Miscellaneous Notes

Copied from a MS belonging to Hayagrīvatantri, Sibarur. There are mixed topics of śaiva and vaiṣṇava. There are four extra pages at the beginning one title page and three pages of contents

Text Contents

1.Page [1 - 25].prathamaḥ paṭala.
2.Page 1.granthāvatāraḥ.
3.Page 2.deśikalakṣaṇam.
4.Page 6.śaucācamanalakṣaṇam.
5.Page 8.dantadhāvanalakṣaṇam.
6.Page 9.snānasaṃkalpaḥ.
7.Page 11.aghamarṣaṇasnānam.
8.Page 13.ācamanalakṣaṇam.
9.Page 14.ṣaṭpucchalakṣaṇam.
10.Page 14.paridhānam.
11.Page 14.saṃdhyāvandanam.
12.Page 15.snānatrayaviśeṣaṇam.
13.Page 17.mṛttikāsnānam.
14.Page 19.japaḥ.
15.Page 20.yajñopavītalakṣaṇam.
16.Page 20.ācamanaprakaraṇam.
17.Page 22.uttarīyalakṣaṇam.
18.Page 22.pavitralakṣaṇam.
19.Page 23.bhasmadhāraṇa śivadvādaśanāmāni.
20.Page 23.gopīdhāraṇa keśavādidvādaśanāmāni.
21.Page 24.āpadvidhi (śūdrasparśe).
22.Page 24.dīkṣitasya niyamāḥ.
23.Page [25 - 40].dvitīyaḥ paṭala.
24.Page 25.pañcagavyavidhi.
25.Page 27.puṇyāhavidhi.
26.Page 28.bījatrayeṇa śoṣaṇam.
27.Page 30.nāndīprakaraṇam.
28.Page 32.aśuddhi (prāyaścittam).
29.Page 34.aṅkurāropaṇam.
30.Page 36.vaiṣṇavāṅkurārpaṇe viśeṣaḥ.
31.Page 37.pālikāviśeṣaḥ.
32.Page 38.dhānyaviśeṣaḥ.
33.Page [41 - 57].tṛtīyaḥ paṭala.
34.Page 41.prāsādaśuddhiḥ.
35.Page 43.rākṣoghnahomaḥ.
36.Page 44.homavidhānam.
37.Page 47.vāstuhomaḥ.
38.Page 48.vāstumaṇḍalam.
39.Page 50.vāstusamarcane prakārāntaram.
40.Page 52.vāstusvarūpam.
41.Page 54.vāstubalidravya vivaraṇam.
42.Page [57 - 76].turīyaḥ paṭala.
43.Page 57.bimbasya saptaśuddhayaḥ snānakramaḥ.
44.Page 59.vaiṣṇavasnapanam.
45.Page 63.bimbaśuddhihomaḥ.
46.Page 64.prāyaścittam.
47.Page 70.agnijananam.
48.Page 70.adbhutaśāntiḥ.
49.Page 71.śāntihomaḥ.
50.Page 72.tatvahomakramaḥ.
51.Page 73.tatvāni.
52.Page 74.tatvabījākṣarāṇi.
53.Page [76 - 90].pañcamaḥ paṭala.
54.Page 76.vaiṣṇavaprāyaścittam.
55.Page 81.vaiṣṇavatatvahomaḥ.
56.Page 83.sarvahomavidhi.
57.Page [91 - 108].ṣaṣṭaḥ paṭala.
58.Page 91.maṇṭapasaṃskāraḥ.
59.Page 98.vaiṣṇavamaṇṭapasaṃskāraḥ.
60.Page 99.kalaśaviśeṣaṇam.
61.Page 101.brahmakalaśapadmakramaḥ.
62.Page 102.ghaṭānāṃ lakṣaṇam.
63.Page 102.kalaśasya ghaṭānāṃ ca sthānam.
64.Page 103.kalaśapūraṇam.
65.Page 104.brahmakumbhapūraṇam.
66.Page 105.ghaṭapūraṇa dravyāṇi.
67.Page 106.bāhyavṛttaukumbhapūraṇam.
68.Page 107.vaiṣṇavakalaśapūraṇam.
69.Page [108 - 124].saptamapaṭala.
70.Page 109.saptadaśadravyaprakāraḥ.
71.Page 110.kalaśapūraṇam.
72.Page 111.vaiṣṇavakalaśabhedaḥ.
73.Page 112.āvāsahomaḥ.
74.Page 117.agnijananam.
75.Page 121.homasādhanāni.
76.Page 121.sṛksṛvalakṣaṇam.
77.Page 123.ājyasthālīlakṣaṇam.
78.Page [125 - 142].aṣṭamaḥ paṭala.
79.Page 125.adhivāsahomaḥ.
80.Page 127.vaiṣṇave'gniviharaṇam.
81.Page 128.pātrasādanakramaḥ.
82.Page 138.abhiṣekamantrāḥ.
83.Page 139.kalaśābhiṣekaḥ.
84.Page 140.vaiṣṇavaplavanam.
85.Page [143 - 162].navamaḥ paṭala.
86.Page 143.pūjāprakaraṇam.
87.Page 146.tattvanyāsādyaṅganyāsaḥ.
88.Page 153.āvāhanamudrādilakṣaṇāni.
89.Page 153.mudrātattvanyāsalakṣaṇāni.
90.Page 154.parivārāvaraṇāvāhanakramaḥ.
91.Page 154.balidevatāḥ.
92.Page 155.upacārāḥ.
93.Page 156.naivedyam.
94.Page 159.pañcabrahmanyāsaḥ.
95.Page 159.aṣṭatriṃśatkalāḥ.
96.Page 162.brahmapūjā.
97.Page [163 - 186].daśamaḥ paṭala.
98.Page 163.pañcākṣaranyāsaḥ.
99.Page 164.pañcabrahmanyāsaḥ.
100.Page 165.pañcabrahmaṇāṃ ṛṣyādi.
101.Page 166.śivagolakanyāsaḥ.
102.Page 167.śivagolakamantrāḥ.
103.Page 169.prāṇāyāmaḥ.
104.Page 169.śaṅkhapūjā.
105.Page 172.ātmapūjāprakaraṇam.
106.Page 172.pādyādidravyāṇi.
107.Page 173.arghyādipātrāṇi.
108.Page 174.pīṭhapūjā.
109.Page 175.sadyojātādimūrtilakṣaṇam.
110.Page 178.dhūpadīpanaivedyakramaḥ.
111.Page 179.naivedyamudrālakṣaṇāni.
112.Page 181.uttaraṣoḍaśopacāraḥ.
113.Page 182.pradakṣiṇanamaskārāḥ.
114.Page 184.śivasya mūlamantrāḥ.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ śrīgurubhyo namaḥ। lakṣaṇasaṃhitā। tāntrikā॥ hariḥ om॥ śrīvedavyāsāya namaḥ॥ sarvajñaṃ sakalāgamodbhavabhavaṃ bhāvātigaṃ bhāvanād bhāvyaṃ bhavyapadāṃbujāśritajanābhīṣṭārthakalpadrumam। vidyādhīśamadhīśvereśvaramumākāntaṃ suśāntaṃ vande'haṃ sakaLaṃ sadakṣaramayaṃ hṛddhanta vidhvaṃsinam। sākṣāsragvarapustakābhayakarāṃ kundendugauraprabhāṃ varṇaughāmalavigrahāṃ suviśadā kalpojvalāṃ trikṣaṇām॥

Manuscript Ending

Page - 186, l - 5; tāraṃ śikhi śikhedikṣu kṛdvahnivantitāntikā। kṣuriketisamākhyātā digbandhādau samīritā। viṣacaturānanalāntairanalārghi carvāntikaistribhirbījaiḥ। manureṣa bījamukhyo guhyādguhyo yathārthanāmā syāt॥ iti lakṣaṇasaṃhitāyāṃ daśamaḥ paṭalaḥ॥ śrīḥ śrīḥ śrīḥ

Catalog Entry Status

Complete

Key

transcripts_000436

Reuse

License

Cite as

Lakṣaṇasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373021