Dīkṣāprayoga

Metadata

Bundle No.

T0233

Subject

Śaiva, Śaivasiddhānta, Dīkṣā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000440

License

Type

Manuscript

Manuscript No.

T0233

Title Alternate Script

दीक्षाप्रयोग

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

67

Folio Range of Text

1 - 67

Lines per Side

16

Folios in Bundle

67

Width

22 cm

Length

34 cm

Bundle No.

T0233

Miscellaneous Notes

Copied from a MS belonging to Sri Venkateswara University Library, Tirupati, No. 4049. The writer mentions - becouse the chapter " ṣaṣṭhīvratasamāpanam " is written in Tamil script I didn't copy

Manuscript Beginning

Page - 1, l - 1; dīkṣāprayogaḥ tatasthalikāsāntaṇḍulamāpūrya tadupari tāmbūla bhasmayāṇa nikṣipya śivāmbhasāstreṇa prokṣya sthālikāyāṃ oṃ ātmatatvāya namaḥ akṣataiḥ vidyātatvāya namaḥ bhasmayāre oṃ māyāyai namaḥ bhasitaiḥ lakuṣeśvarāya namaḥ iti gandhādyairarcya।

Manuscript Ending

Page - 66, l - 10; yāvat kva catuṣṭayena caturo vedānadhīte vidhiḥ vaikuṇḍāt bhujaṅgendrabhogaśayane yāvat sukhaṃ supyate tāvatvaṃ kulaputrapautrasahite lakṣmīciraṃjīvati। sūtraissaptadaśātmakairubhayato gaurīlatāmāścaryāmadhye vedapadaividikṣudhapadai bhūtāmbujāninyaset। liṅgaṃ paṭṭasarojakanakamalaṃ vīṃ kramāditpadaiḥ pakṣābhūrihaṣaiścakoṇa kalitaiḥ brūtaiḥ padaiḥ sulatā।

Catalog Entry Status

Complete

Key

transcripts_000440

Reuse

License

Cite as

Dīkṣāprayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373025