Bālabhāratavyākhyā
Manuscript No.
T0237c
Title Alternate Script
बालभारतव्याख्या
Language
Script
Commentary Alternate Script
मनोरमा
Scribe
T. Venkataraman
Date of Manuscript
1967
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
164
Folio Range of Text
1 - 164
Lines per Side
20
Folios in Bundle
191+1=192
Width
21 cm
Length
33 cm
Bundle No.
T0237
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Kuhattu Madam, Tirunelveli
Manuscript Beginning
Page - 1, l - 1; bālabhāratavyākhyā - manoramā timmayadaṇḍanāthaḥ vande mahimahīyāṃsamaṃsalambijaṭābharam। yatkaṅkaṇajaṇātkāraravaḥ śabdānuśāsanam। śayanīyagṛhaṃ yasya maheśānamahānasam। yasya nābhirgirāṃ devyā śvaśrūstaṃ daivataṃ bhaje।
Manuscript Ending
Page - 164, l - 2; anujaiḥ samaṃ bhrātṛbhiḥ saha abhivāraṇāvataṃ vāraṇāpataṃ lakṣīkṛtya abhirabhāga iti karmapravacanīyayukte dvitīyā। athavā ābhimukhye'vyayībhāvaḥ udacalat uccacāla। dhṛtarāṣtraḥ śaṃkarotsavavyājena māṃ vāraṇāvataṃ preṣayatīti jānanneva yudhiṣṭhiro jagāmetyarthaḥ। caragatau ityasmāddhātoḥ muṅ। vetālīyaṃ vṛttam। ṣaḍviṣame(ṣṭau)ṣau same kalāstāśca samesyurnau nirantarāḥ nāsamātra parāśritā kalā vetālīyantye ratau guruḥ। iti lakṣaṇāt॥
Catalog Entry Status
Complete
Key
transcripts_000447
Reuse
License
Cite as
Bālabhāratavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373032
Commentary