Bālabhāratavyākhyā

Metadata

Bundle No.

T0237

Subject

Kāvya, Campū

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000447

License

Type

Manuscript

Manuscript No.

T0237c

Title Alternate Script

बालभारतव्याख्या

Subject Description

Language

Script

Commentary

Manoramā

Commentary Alternate Script

मनोरमा

Author of Commentary

Timmayadaṇḍanātha

Author Commentary Alternate Script

तिम्मयदण्डनाथ

Scribe

T. Venkataraman

Date of Manuscript

1967

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

164

Folio Range of Text

1 - 164

Lines per Side

20

Folios in Bundle

191+1=192

Width

21 cm

Length

33 cm

Bundle No.

T0237

Miscellaneous Notes

Copied from a MS belonging to Kuhattu Madam, Tirunelveli

Manuscript Beginning

Page - 1, l - 1; bālabhāratavyākhyā - manoramā timmayadaṇḍanāthaḥ vande mahimahīyāṃsamaṃsalambijaṭābharam। yatkaṅkaṇajaṇātkāraravaḥ śabdānuśāsanam। śayanīyagṛhaṃ yasya maheśānamahānasam। yasya nābhirgirāṃ devyā śvaśrūstaṃ daivataṃ bhaje।

Manuscript Ending

Page - 164, l - 2; anujaiḥ samaṃ bhrātṛbhiḥ saha abhivāraṇāvataṃ vāraṇāpataṃ lakṣīkṛtya abhirabhāga iti karmapravacanīyayukte dvitīyā। athavā ābhimukhye'vyayībhāvaḥ udacalat uccacāla। dhṛtarāṣtraḥ śaṃkarotsavavyājena māṃ vāraṇāvataṃ preṣayatīti jānanneva yudhiṣṭhiro jagāmetyarthaḥ। caragatau ityasmāddhātoḥ muṅ। vetālīyaṃ vṛttam। ṣaḍviṣame(ṣṭau)ṣau same kalāstāśca samesyurnau nirantarāḥ nāsamātra parāśritā kalā vetālīyantye ratau guruḥ। iti lakṣaṇāt॥

Catalog Entry Status

Complete

Key

transcripts_000447

Reuse

License

Cite as

Bālabhāratavyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373032