Mahābhāṣyapradīpaprakāśa
Manuscript No.
T0238
Title Alternate Script
महाभाष्यप्रदीपप्रकाश
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Damaged
Manuscript Extent
[Complete]
Folios in Text
85
Folio Range of Text
1 - 85
Lines per Side
20
Folios in Bundle
85
Width
22 cm
Length
34 cm
Bundle No.
T0238
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 4221
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ॥ ॥ mahābhāṣyapradīpaprakāśaḥ॥ prāripsitasya granthasyāvighnaparisamāpti pracayagamanābhyāṃ śiṣṭācāra paripālanāya ca viśiṣṭadevatāparisaraṃ viśiṣṭa kartṛkaṃ kartavyaṃ pratijānīte। sarvākāramityādinā। paramātmānaṃ praṇamya kaiyaṭanāmāhaṃ vivṛtiplavaṃ vidhāsya iti sambandhaḥ। paramaścāsāvātmāceti paramātmā।
Manuscript Ending
Page - 85, l - 11; anyathānuṣṭhitakriyāphalasyānyagāmitvaṃ jatiṣṭhyādāviva vamanamantareṇa kathamityāśaṅkyārthavāda ityāha - māhātmyeti। dhātvarthasyāprasiddhatvāt vyācaṣṭe - pūjāmiti। kartari lakāra ityāha prāpnuta iti। mahateḥ pūjārthasyedaṃ rūpaṃ kathamityāśaṃkyāha mahīyaśabda iti। tatra mahīditi samudāyārthamavayave। ṅitkaraṇādātmanepadam। śubhaṃ bhūyāt। akṣaraṃ yatparibhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। kṣantumarhatha vidvāṃsaḥ kasya nāsti vyatikramaḥ॥
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_000448
Reuse
License
Cite as
Mahābhāṣyapradīpaprakāśa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373033