Mahābhāṣyapradīpaprakāśa

Metadata

Bundle No.

T0238

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000448

License

Type

Manuscript

Manuscript No.

T0238

Title Alternate Script

महाभाष्यप्रदीपप्रकाश

Author of Text

Pravartakopādhyāya

Author of Text Alternate Script

प्रवर्तकोपाध्याय

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Damaged

Manuscript Extent

[Complete]

Folios in Text

85

Folio Range of Text

1 - 85

Lines per Side

20

Folios in Bundle

85

Width

22 cm

Length

34 cm

Bundle No.

T0238

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 4221

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ ॥ mahābhāṣyapradīpaprakāśaḥ॥ prāripsitasya granthasyāvighnaparisamāpti pracayagamanābhyāṃ śiṣṭācāra paripālanāya ca viśiṣṭadevatāparisaraṃ viśiṣṭa kartṛkaṃ kartavyaṃ pratijānīte। sarvākāramityādinā। paramātmānaṃ praṇamya kaiyaṭanāmāhaṃ vivṛtiplavaṃ vidhāsya iti sambandhaḥ। paramaścāsāvātmāceti paramātmā।

Manuscript Ending

Page - 85, l - 11; anyathānuṣṭhitakriyāphalasyānyagāmitvaṃ jatiṣṭhyādāviva vamanamantareṇa kathamityāśaṅkyārthavāda ityāha - māhātmyeti। dhātvarthasyāprasiddhatvāt vyācaṣṭe - pūjāmiti। kartari lakāra ityāha prāpnuta iti। mahateḥ pūjārthasyedaṃ rūpaṃ kathamityāśaṃkyāha mahīyaśabda iti। tatra mahīditi samudāyārthamavayave। ṅitkaraṇādātmanepadam। śubhaṃ bhūyāt। akṣaraṃ yatparibhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। kṣantumarhatha vidvāṃsaḥ kasya nāsti vyatikramaḥ॥

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_000448

Reuse

License

Cite as

Mahābhāṣyapradīpaprakāśa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373033