Jīrṇoddhāradaśaka
Manuscript No.
T0306
Title Alternate Script
जीर्णोद्धारदशक
Subject Description
Language
Script
Commentary Alternate Script
With व्याख्या
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
147
Folio Range of Text
1 - 147
No. of Divisions in Text
3
Range of Divisions in Text
1 - 3
Title of Divisions in Text
pariccheda
Lines per Side
18
Folios in Bundle
147+1=148
Width
22 cm
Length
34 cm
Bundle No.
T0306
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Indology, Pondicherry, No. RE 15532. There is an extra page at the beginning which records the title of the text. In this text the author doesn't mention his name, but the author of the text is known to be nigamajñānadeva from other sources
Text Contents
1.Page 1.upoddhāta.
2.Page 2 - 4.jīrṇoddhāradaśaka - mūla.
3.Page 4 - 25.upoddhāta - jīrṇoddhāravyākhyā.
4.Page 26 - 88.prathamapariccheda - jīrṇoddhāravyākhyā.
5.Page 89 - 127.dvitīyapariccheda - jīrṇoddhāravyākhyā.
6.Page 128 - 147.tṛtīyapariccheda - jīrṇoddhāravyākhyā.
See more
Manuscript Beginning
Page - 1, l - 1; sītāṃśumauliramaṇīṃ śvetāraṇyanivāsinīm । brahmādidevajananīṃ brahmavidyāmahaṃ bhaje ॥ śrīmadgurubhyo namaḥ ॥ śrīmacchaṃgu [bhu]-mahīpāla gopurādyaṅgabhūṣaṇam । devaḥ karikaraḥ grāhī deyāt bhūyaśśubhāni naḥ ॥ natvā śivaṃ paśupatiṃ svaguruṃ ca devīṃ vācāmanantaśubhavāgvibhava- pradātrīm । nānāgamoddha[ttha]vacanairvibudhābhinadyāṃ jīrṇoddhṛtiṃ viracayāmi śubhāya śaivīm ॥
Manuscript Ending
Page - 147, l - 3; parīkṣya ca parigrahaṃ vitanutāmiti prāyaśo। na vācyamahasajjanasvaśiśu vaṅmanodāyakīm ॥ iti jīrṇoddhārettritīyyaparicchedaḥ ॥ iti jīrṇoddhāradaśakavyākhyānaṃ samāptam ॥ śvetāraṇyeśvarāya namaḥ ॥ śrībrahmavidyāyai namaḥ ॥ aghoreśvarāya namaḥ ॥ aghorabhuvaneya naṭanāyakābhyāṃ namaḥ ॥ śrīśivakāmasundarīsametadevanāyakāya namaḥ ॥ śrīveṇubhujanāyakīsametaśvetāraṇyeśvarāya namaḥ ॥ subrahmaṇyāya namaḥ ॥ asmatgurubhyo namaḥ ॥ brahmavidyāsahāyam ॥ aviralakṛtavarṇāśleṣaṇaṃ pustakesmin likhitamanavasānā lekhanī dūṣaṇaṃ vā । anucitamathavā syāt vakratoparṇarājo karakṛtam aparādhaṃ kṣantum arhanti santaḥ ॥ śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_000579
Reuse
License
Cite as
Jīrṇoddhāradaśaka,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373164
Commentary