Ātmārthapūjāpaddhati/Uttuṅgaśivapaddhati
Manuscript No.
T0323
                                Title Alternate Script
आत्मार्थपूजापद्धति/उत्तुङ्गशिवपद्धति
                                Subject Description
Language
Script
Scribe
S. Sambandham
                                Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
374
                                Folio Range of Text
1 - 374
                                No. of Divisions in Text
8
                                Title of Divisions in Text
paṭala, vidhi
                                Lines per Side
20
                                Folios in Bundle
374+5=379
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0323
                                Miscellaneous Notes
Copied from a paper manuscript belonging to M. S. Shanmukha Gurukkal, Madhurantakam, Chi.Dt. There are 5 extra pages at the beginning, the first 3 of which give a list of quoted texts in this work, the 4th records the title of the text, the source of this transcript and a line which reads: " ayaṃ grantha vāruṇapaddhatiśca No. T 0055 abhinnāviva bhātaḥ " . This means this transcript seems to transmit the same text as T 0055, which has the title Vāruṇapaddhati. The 5th page records the contents of the text. This text is similar to that of transcript No. T 0321a
                                Text Contents
1.Page 1 - 68.śaucācamanasnānasandhyāvidhi (prathama).
                                            2.Page 69 - 93.grahapūjāsthānasaurapūjāvidhi (dvitīya).
                                            3.Page 94 - 312.ātmārthayajanavidhi.
                                            4.Page 313 - 315.kapilāpūjāvidhi.
                                            5.Page 315 - 344.parārthālayadarśanavidhi (śivālayasevākramavidhi).
                                            6.Page 344 - 369.siddhāntaśravaṇavidhi.
                                            7.Page 370 - 372.mādhyāhnikapūjāvidhi.
                                            8.Page 373 - 374.bhojanavidhi - (incomplete).
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śrīḥ॥ ॥śivamayam॥ śubham astu ॥ uttuṅgaśivapaddhatiḥ॥ ātmārthapūjāpaddhatau śaucācamanasnānasandhyāvidhiḥ prathamaḥ paṭalaḥ śrīmatṣaṇmukhāya namaḥ om॥ vande gaṇḍataṭadvandvasyandamānamadāmbudhau। kṛtamajjanalīlālīkalabhaṃ kalabhānanam॥ śrīmadaṅghrikamañjīra samudañcitaśiñjitaiḥ। śabdānuśāsanaṃ kurvan pātu hemasabhānaṭaḥ॥ ekaṃ tu tattvaṃ bhuvane tadīśassadāśivaśśānta iti trirūpam। tenopapannaḥ paramo gururyo nigadyate pratyahamāgamajñaiḥ॥
                                Manuscript Ending
Page - 374, l - 3; anivedya tu yo bhuṅktte sa bhuṅkte kilbiṣaṃ naraḥ। kṛṣi vārdhuṣi vāṇijya krodhā satyārjanādibhiḥ॥ puṃsāṃ pāpāni vardhante sūnādoṣaiśca pañcabhiḥ। (itaḥ paraṃ akṣaraśūnyāni patrāṇi aṣṭavidyante asmin kośe)
                                Catalog Entry Status
Complete
                                Key
transcripts_000640
                                Reuse
License
Cite as
            Ātmārthapūjāpaddhati/Uttuṅgaśivapaddhati, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373225        
    

