Siddhāntasūtravṛtti / Śivajñānabodhavṛtti / Madhyaṭīkā
Manuscript No.
T0325
                                Title Alternate Script
सिद्धान्तसूत्रवृत्ति / शिवज्ञानबोधवृत्ति / मध्यटीका
                                Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
70
                                Folio Range of Text
1 - 70
                                No. of Divisions in Text
7
                                Range of Divisions in Text
1 - 7
                                Title of Divisions in Text
paṭala
                                Lines per Side
21
                                Folios in Bundle
70+2=72
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0325
                                Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5556. There are 2 extra pages at the beginning which record the contents and the title of the text
                                Text Contents
1.Page 1 - 25.jagadīśvarapramāṇalakṣaṇa & kṛtyanirūpaṇa - (prathama).
                                            2.Page 25 - 38.paśu paśutvalakṣaṇa - (dvitīya).
                                            3.Page 38 - 41.paśupālanapratipādana - (tṛtīya).
                                            4.Page 41 - 44.sadasadvivekanirūpaṇa - (caturtha).
                                            5.Page 44 - 60.śivānubhūtipratipādana - (pañcama).
                                            6.Page 60 - 62.pratipattimārgapratipādana - (ṣaṣṭha).
                                            7.Page 62 - 70.śivayogakriyācaryāpratipādanam - (saptama).
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śrīgaṇeśāya namaḥ॥ ॥ siddhāntasūtravṛttiḥ॥ śivaṃ parātparaṃ nityaṃ cidghanānandamavyayam। paśūnāṃ pāśahartāraṃ pañcakṛtyādhikāriṇam॥ vighneśaṃ skandamambāṃ ca viśveśaṃ ca girāṃ gurum। natvā siddhāntasutrāṇāṃ vṛttiṃ vakṣye 'sivājñayā।
                                Manuscript Ending
Page - 70, l - 6; yathāsaṃbhava pūjābhiḥ karmaṇā manasā girā। śivabhaktiḥ sadākāryā tadgaccaśivayogiṣu॥ iti। evaṃvidyācchivaJñānabodhe śaivārthanirṇayam॥ iti। itthaṃ śivajñānabodhe dvādaśābhidha sūtraiḥ pratipāditaṃ mumukṣurjānīyād ityarthaḥ॥ śubham astu। ॥ iti nigamāgamapārāvārādi viśeṣaṇayukta sadāśivācāryaviracitāyāṃ siddhāntasūtravṛttau śivayogakriyācaryā pratipādanaṃ nāma saptamaḥ paṭalaḥ॥ iti śivajñānabodhaḥ samāptaḥ। idānīṃ madhyaṭīkā parisamāptā॥
                                BIbliography
Printed under the title: śivajñānabodham : sadāśivaśivācāryaviracitayā vyākhyayā saha/ ko subrahmaṇyaśāstriṇā yathāmati samyagviśodhitam; śivajñānabodhamudrākṣaraśālāyāṃ mudritaṃ, Madras, 1925
                                Catalog Entry Status
Complete
                                Key
transcripts_000643
                                Reuse
License
Cite as
            Siddhāntasūtravṛtti / Śivajñānabodhavṛtti / Madhyaṭīkā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373228        
    

