Alaṃkāramañjarīṭīkā (Madhudhārā)
Manuscript No.
T0369
Title Alternate Script
अलंकारमञ्जरीटीका (मधुधारा)
Language
Script
Commentary Alternate Script
अलङ्कारमञ्जरीटीका (मुधुधारा)
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
15/12/1973
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
64
Folio Range of Text
51 - 114
No. of Divisions in Text
20
Lines per Side
20
Folios in Bundle
64
Missing Folios
1-50
Width
21 cm
Length
33 cm
Bundle No.
T0369
Miscellaneous Notes
This was copied from a MS belonging to the GOML, Madras with RN 5870. The pagination of this transcript is started from the number 51. It seems 1 to 50 pages are missing
Manuscript Beginning
Page - 51, l - 1; atha ṣoḍaśadalapadmabandham udāharati। vidyāvibhuvidauvidyā viniviṣṭāvibhāvitā vināviṣṇu vidhīvidma vijñā virbhuvike viduḥ। vidvavijñasya sarvajñācāryasya āvirbhuvi sannidhānaṃ yasmin vidyā vibhuḥ pūrvanāmnā vidyāpatiḥ vijayīndraḥ sa eva vidhucandraḥ tasmin viniṣṭāḥ sthitāḥ vibhāvitāḥ prakhyātāḥ vidyāḥ viṣṇuvidhī hari brahmaṇau vināke'nye viduḥ।
Manuscript Ending
Page - 114, l - 5; sūryeṇa kṛtamabhitāpaṃ śamayan। sakalāvadātaḥ praśānta moha ityatra vākyagataḥ śleṣaḥ। anyatra padagataḥ। ete trayopi śleṣāḥ varṇānāmāvāpodvāpābhyāṃ vikṛtāḥ harabhāra vikṛtāḥ tatra vikṛteṣu kevala prakṛtagocaro yathā virājacihno vibhavārcitāṃghriḥ śrījyākṛtāṃ tridaśānanāntaḥ akhaṇḍarupo'yamanādirādyo devonudevostu salakṣamaṇāṅkaḥ virajo garuḍo cihmaṃ yasya saḥ vibhvaiḥ..... mātṛkāyāmetāvānevagranthbhāgovidyate
Catalog Entry Status
Complete
Key
transcripts_000779
Reuse
License
Cite as
Alaṃkāramañjarīṭīkā (Madhudhārā),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373364
Commentary