Ātmārthapūjāpaddhati
Manuscript No.
T0371b
Title Alternate Script
आत्मार्थपूजापद्धति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
516
Folio Range of Text
676 - 1191
No. of Divisions in Text
38
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
563+3=566
Width
21 cm
Length
33 cm
Bundle No.
T0371
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Sundara Diksitar, Tirunelveli
Text Contents
1.Page 676 - 706.śaucasnānavidhi.
2.Page 706 - 718.bhasmasnānavidhi.
3.Page 718 - 719.mānasasnānavidhi.
4.Page 719.mantrasnānavidhi.
5.Page 719 - 720.divyasnānavidhi.
6.Page 720.vāyavyasnānavidhi.
7.Page 720 - 721.gauravasnānavidhi.
8.Page 721.pārthivasnānavidhi.
9.Page 721 - 745.ācamanavidhi sandhyāvidhiśca.
10.Page 745 - 766.ātmārthapūjāsthāna saurapūjāvidhi.
11.Page 766 - 960.ātmārthapūjāvidhi.
12.Page 960 - 962.kapilāpūjāvidhi.
13.Page 962 - 986.śivālayasevāvidhi.
14.Page 987 - 1009.siddhāntaśravaṇavidhi.
15.Page 1009 - 1011.mādhyāhnikapūjāvidhi.
16.Page 1011 - 1034.bhikṣābhojanavidhi.
17.Page 1034 - 1038.sāyantanavidhi.
18.Page 1038 - 1040.kriyāsaṅkhyāvidhi.
19.Page 1041 - 1042.liṅgapūraṇavidhi.
20.Page 1043 - 1046.viśeṣapūjāvidhi.
21.Page 1046 - 1050.mṛtyun~jayapūjāvidhi.
22.Page 1050 - 1052.dhanurmāsapūjāvidhi.
23.Page 1053 - 1089.pavitrādhivāsanavidhi.
24.Page 1089 - 1098.pavitrāropaṇavidhi.
25.Page 1098 - 1106.damanakavidhi.
26.Page 1106 - 1112.ghṛtakambalavidhi.
27.Page 1112 - 1120.ātmārthaprāyaścittavidhi.
28.Page 1120 - 1137.calaliṅgalakṣaṇavidhi.
29.Page 1137 - 1146.iṣṭaliṅgapratiṣṭhāyāṃ adhivāsanavidhi.
30.Page 1146 - 1152.iṣṭaliṅgapratisṭhāvidhi.
31.Page 1152 - 1162.maṭhapratiṣṭhāvidhi.
32.Page 1162 - 1168.vidyāpīṭhasthāpanavidhi.
33.Page 1168 - 1171.ṛṣisthāpanavidhi.
34.Page 1171 - 1181.śivabhaktasthāpanam.
35.Page 1181 - 1184.puṣkariṇīpratiṣṭhā.
36.Page 1185 - 1188.kūpapratiṣṭhā.
37.Page 1188 - 1190.divyavṛkṣapratiṣṭhā.
38.Page 1190 - 1191.ātmārthajīrṇoddhāravidhi.
See more
Manuscript Beginning
Page - 676, l - 1; ॥ ātmārthapūjāpaddhatiḥ॥ gaṇḍataṭadvandvau syandamāna tridaṇḍabudhau। kṛtamajjanalīlā - tkābhaṃ kalabhānanam॥ naṭaḥ। ekantu tatvaṃ bhuvane nadīśas sadāśivaś śānta iti nirūpam। tenopapannaḥ paramo gururyo nigadyate pratyahamāgamājñāiḥ। anantaka śrīgalaśailakanyākumāraviṣṇubrahmābhidānaiḥ। dhanassamau vā para ucyate yassa eva bodhodayahetubhūtaḥ।
Manuscript Ending
Page - 1191, l - 18; kuṃbhādau pūrvavadyojya karmānte yojayec chivam। snapanaṃ śāntihomañca prāyaścittāstrajāpakam। prabhūtahaviṣaścaiva kṛtvā santoṣayec chivam। ॥ ityātmārthapūjāpaddhatyāṃ ātmārthajīrṇoddhāravidhiḥ॥ māyāsvadhākhyaśakavatsara eva yāte śrīvyāghrapūrva sati vedavidākhyaśiṣyaḥ naimittikaṃ khalu tadāhvayavān kārṣīd ātmārthapūjanavidhāv akhilāgamoktham॥ ॥ ityātmārthapūjāpaddhatis samāptaḥ॥ ॥ haraḥ oṃ śubham astu॥ ॥ śrīmaddeśikhāmaṇigurubhyo namaḥ। śrīmat-ṣaṇmukhagurave namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000791
Reuse
License
Cite as
Ātmārthapūjāpaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373376