Ātmārthapūjāpaddhati

Metadata

Bundle No.

T0371

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000791

License

Type

Manuscript

Manuscript No.

T0371b

Title Alternate Script

आत्मार्थपूजापद्धति

Author of Text

Nigamajñānadeva

Author of Text Alternate Script

निगमज्ञानदेव

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

516

Folio Range of Text

676 - 1191

No. of Divisions in Text

38

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

563+3=566

Width

21 cm

Length

33 cm

Bundle No.

T0371

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli

Text Contents

1.Page 676 - 706.śaucasnānavidhi.
2.Page 706 - 718.bhasmasnānavidhi.
3.Page 718 - 719.mānasasnānavidhi.
4.Page 719.mantrasnānavidhi.
5.Page 719 - 720.divyasnānavidhi.
6.Page 720.vāyavyasnānavidhi.
7.Page 720 - 721.gauravasnānavidhi.
8.Page 721.pārthivasnānavidhi.
9.Page 721 - 745.ācamanavidhi sandhyāvidhiśca.
10.Page 745 - 766.ātmārthapūjāsthāna saurapūjāvidhi.
11.Page 766 - 960.ātmārthapūjāvidhi.
12.Page 960 - 962.kapilāpūjāvidhi.
13.Page 962 - 986.śivālayasevāvidhi.
14.Page 987 - 1009.siddhāntaśravaṇavidhi.
15.Page 1009 - 1011.mādhyāhnikapūjāvidhi.
16.Page 1011 - 1034.bhikṣābhojanavidhi.
17.Page 1034 - 1038.sāyantanavidhi.
18.Page 1038 - 1040.kriyāsaṅkhyāvidhi.
19.Page 1041 - 1042.liṅgapūraṇavidhi.
20.Page 1043 - 1046.viśeṣapūjāvidhi.
21.Page 1046 - 1050.mṛtyun~jayapūjāvidhi.
22.Page 1050 - 1052.dhanurmāsapūjāvidhi.
23.Page 1053 - 1089.pavitrādhivāsanavidhi.
24.Page 1089 - 1098.pavitrāropaṇavidhi.
25.Page 1098 - 1106.damanakavidhi.
26.Page 1106 - 1112.ghṛtakambalavidhi.
27.Page 1112 - 1120.ātmārthaprāyaścittavidhi.
28.Page 1120 - 1137.calaliṅgalakṣaṇavidhi.
29.Page 1137 - 1146.iṣṭaliṅgapratiṣṭhāyāṃ adhivāsanavidhi.
30.Page 1146 - 1152.iṣṭaliṅgapratisṭhāvidhi.
31.Page 1152 - 1162.maṭhapratiṣṭhāvidhi.
32.Page 1162 - 1168.vidyāpīṭhasthāpanavidhi.
33.Page 1168 - 1171.ṛṣisthāpanavidhi.
34.Page 1171 - 1181.śivabhaktasthāpanam.
35.Page 1181 - 1184.puṣkariṇīpratiṣṭhā.
36.Page 1185 - 1188.kūpapratiṣṭhā.
37.Page 1188 - 1190.divyavṛkṣapratiṣṭhā.
38.Page 1190 - 1191.ātmārthajīrṇoddhāravidhi.
See more

Manuscript Beginning

Page - 676, l - 1; ॥ ātmārthapūjāpaddhatiḥ॥ gaṇḍataṭadvandvau syandamāna tridaṇḍabudhau। kṛtamajjanalīlā - tkābhaṃ kalabhānanam॥ naṭaḥ। ekantu tatvaṃ bhuvane nadīśas sadāśivaś śānta iti nirūpam। tenopapannaḥ paramo gururyo nigadyate pratyahamāgamājñāiḥ। anantaka śrīgalaśailakanyākumāraviṣṇubrahmābhidānaiḥ। dhanassamau vā para ucyate yassa eva bodhodayahetubhūtaḥ।

Manuscript Ending

Page - 1191, l - 18; kuṃbhādau pūrvavadyojya karmānte yojayec chivam। snapanaṃ śāntihomañca prāyaścittāstrajāpakam। prabhūtahaviṣaścaiva kṛtvā santoṣayec chivam। ॥ ityātmārthapūjāpaddhatyāṃ ātmārthajīrṇoddhāravidhiḥ॥ māyāsvadhākhyaśakavatsara eva yāte śrīvyāghrapūrva sati vedavidākhyaśiṣyaḥ naimittikaṃ khalu tadāhvayavān kārṣīd ātmārthapūjanavidhāv akhilāgamoktham॥ ॥ ityātmārthapūjāpaddhatis samāptaḥ॥ ॥ haraḥ oṃ śubham astu॥ ॥ śrīmaddeśikhāmaṇigurubhyo namaḥ। śrīmat-ṣaṇmukhagurave namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000791

Reuse

License

Cite as

Ātmārthapūjāpaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373376