Śaivaṣoḍaśakriyā

Metadata

Bundle No.

T0373

Subject

Śaiva, Śaivasiddhānta, Kriyā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000796

License

Type

Manuscript

Manuscript No.

T0373c

Title Alternate Script

शैवषोडशक्रिया

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

40

Folio Range of Text

2127 - 2167

Lines per Side

20

Folios in Bundle

496

Width

21 cm

Length

33 cm

Bundle No.

T0373

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli

Manuscript Beginning

Page - 2127, l - 12; namaskṛtya sabheśānaṃ sadāśiva gurūntataḥ। mūlanāthādhvariñcaiva śrautasmārtāgamānugam। suprabhedāditantrebhya sāraṃ saṃgṛhya sādaram। caturthāntu śaivānāṃ kriyāṣoḍaśamucyate। nanu vīratantre taivarṇikānāmeva ṣoḍaśakriyā itareṣānnāstīti kathaṃ caturthasya iti ceducyate।

Manuscript Ending

Page - 2167, l - 10; nūtanañcopavītantu dhṛtvā naimittikantataḥ। viśeṣatarpaṇaṃ kṛtvā hutvā samitsahasrakam। sahasrantu japaṃ kṛtvā gāyatryā ca viśeṣataḥ। sūpāpūpaghṛtaiścaiva bandhubhis saha bhojayet। iti śaivaṣoḍaśakriyāvidhis samāptaḥ। śrīmaddevaśikhāmaṇigurubhyo namaḥ। śrīmat-ṣaṇmukhagurave namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000796

Reuse

License

Cite as

Śaivaṣoḍaśakriyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373381