Sakalāgamasārasaṅgraha

Metadata

Bundle No.

T0374

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000800

License

Type

Manuscript

Manuscript No.

T0374d

Title Alternate Script

सकलागमसारसङ्ग्रह

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

181

Folio Range of Text

2223 - 2403

Lines per Side

20

Folios in Bundle

235+1=236

Width

21 cm

Length

33 cm

Bundle No.

T0374

Miscellaneous Notes

Copied from a MS belonging to Sundara Diksitar, Tirunelveli

Manuscript Beginning

Page - 2223, l - 3; ॥ sakalāgamasārasaṃgraham॥ vāgīśādyās sumanasas sarvārthānām upakrame। yaṃ natvā kṛtakṛtyāsyus tannamāmi gajānanam॥ vāraṇānajamudāratejasaṃ vāsudeva sahajā samudbhavam। cākāśāsanamukhāmarairnuta bhāvayāmi satataṃ vināyakam। umākomalahastābhyāṃ saṃbhāvilalāṭikam। hiraṇyakuṇḍalakande tu bhāraṃ puṣkarabhrajam। athātassaṃpravakṣyāmi śaucācamanalakṣaṇaṃ।

Manuscript Ending

Page - 2403, l - 7; saptajanmārudrasyāttacchāntyai ca surecchivam। parṇāgraṃ parṇapṛṣṭhaṃ ca pārśvaṃ caiva sirājyajet। kramukāgrañca pṛṣṭañca tyaktvānyañca sukhaṇḍitam। bhakṣayettu ca tāṃbūlamārogyaṃ labhate śivaḥ। ॥ iti sakalāgamasagrahas samāptaḥ॥ ॥ hariḥ oṃ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_000800

Reuse

License

Cite as

Sakalāgamasārasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on October, 29th 2025, https://ifp.inist.fr/s/manuscripts/item/373385