Aṣṭādaśabhedanirṇaya (Vaḍakalai)

Metadata

Bundle No.

T0387

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000818

License

Type

Manuscript

Manuscript No.

T0387

Title Alternate Script

अष्टादशभेदनिर्णय (वडकलै)

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

[Incomplete]

Folios in Text

22

Folio Range of Text

1 - 22

Lines per Side

22

Folios in Bundle

22+2=24

Width

21 cm

Length

33 cm

Bundle No.

T0387

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 2543. There are 7 transcripts (T 0386, T 0387, T 0388, T 0389, T 0390, T 0391, T 0392) are kept together in same bundle. There are 2 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ aṣṭādaśabheda nirṇayaḥ॥ aṣṭādaśārtha viṣaye draviḍaprabandha vyākhyātṛbhir gurubhiruktam ihārtha bhedam। śrībhāṣya mukhya yati bhūmipati prabandha vyākhyātṛbhiśca kathitaṃ pravibhajya vakṣye॥ drāmiḍācāryadṛṣṭārthaṃ pūrvaṃ vakṣye yathā mati। saṃskṛtācāryadṛṣṭārthaṃ paścātsiddherniyojitam। atra pūrvaiḥ saṃgṛhito'yaṃ ślokaḥ -

Manuscript Ending

Page - 22, l - 20; ka deśatvamaṃśatvam। prakṛtivadvikṛtiṃ kuryāt। prāptaniṣedhakatvaṃ pratiṣedhaḥ। aprāptaniṣedhakatvaṃ paryudāsaḥ। yatra vikalpastatrāṣṭadoṣa duṣṭatvam। yathā vrīhibhirvā yavairvā juhuyādityatra anyatara anuṣṭāne'nyatara prāmāṇya tyāgaḥ। tyaktaprāmāṇya svīkāraḥ। abhyu(pa)gata prāmāṇya tyāgaḥ (anabhyupagata prāmāṇya svīkāraḥ ?) evam anyataratrāṇi catvāraḥ militvā aṣṭadoṣā bhavanti॥

Catalog Entry Status

Complete

Key

transcripts_000818

Reuse

License

Cite as

Aṣṭādaśabhedanirṇaya (Vaḍakalai), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/373403