Aṣṭādaśabhedanirṇaya (Vaḍakalai)
Manuscript No.
T0389
Title Alternate Script
अष्टादशभेदनिर्णय (वडकलै)
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
1 - 18
Lines per Side
20
Folios in Bundle
18+4=21
Width
21 cm
Length
33 cm
Bundle No.
T0389
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5195. There are 7 transcripts (T 0386, T 0387, T 0388, T 0389, T 0390, T 0391, T 0392) are kept together in same bundle. On the title page it is written that parame " śrinivāsan prasannācāryaśiṣyasya śrīnivāsācāryasya granthaḥ
" in a different ink. There are 4 extra pages at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ aṣṭādaśabheda nirṇayaḥ॥ aṣṭādaśārtha viṣaye dramiḍaprabandha vyākhyātṛbhir gurubhiruktam ihārtha bhedam। śrībhāṣya mukhya yati bhūmipati prabandha vyākhyātṛbhiśca kathitaṃ pravibhajya vakṣye॥ dramiḍācāryadṛṣṭārthaṃ pūrvaṃ vakṣye yathā mati। saṃskṛtācāryadṛṣṭārthaṃ pa'scātsiddhirniyojitaḥ। atra pūrvaiḥ saṃgṛhito'yaṃ ślokaḥ -
Manuscript Ending
Page - 18, l - 11; deva caturvidhā mama janā bhaktā eva hi te śrutāḥ। ahameva gatireṣāṃ nirāśīḥ karmakāriṇām। ye tu śiṣṭāstrayo bhaktāḥ phalā kāmā hi te matāḥ। sarva cyavana dharmāṇaḥ pratibaddhastu mokṣabhāk॥ iti cyavanadharmatvoktyā kaivalyasya naśvaratvam uktamiti sarvaṃ samañjasam॥ hariḥ oṃ॥ śrīmateśaṭhakopayatīndramahādeśikāya namaḥ॥ ॥ śrīrastu॥ śrīśaṭhagoparāmānujayatīndramahāgurave namaḥ॥ ॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_000820
Reuse
License
Cite as
Aṣṭādaśabhedanirṇaya (Vaḍakalai),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/373405

