Aṣṭādaśabhedanirṇaya (Vaḍakalai)

Metadata

Bundle No.

T0389

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000820

License

Type

Manuscript

Manuscript No.

T0389

Title Alternate Script

अष्टादशभेदनिर्णय (वडकलै)

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

1 - 18

Lines per Side

20

Folios in Bundle

18+4=21

Width

21 cm

Length

33 cm

Bundle No.

T0389

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5195. There are 7 transcripts (T 0386, T 0387, T 0388, T 0389, T 0390, T 0391, T 0392) are kept together in same bundle. On the title page it is written that parame " śrinivāsan prasannācāryaśiṣyasya śrīnivāsācāryasya granthaḥ
" in a different ink. There are 4 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ aṣṭādaśabheda nirṇayaḥ॥ aṣṭādaśārtha viṣaye dramiḍaprabandha vyākhyātṛbhir gurubhiruktam ihārtha bhedam। śrībhāṣya mukhya yati bhūmipati prabandha vyākhyātṛbhiśca kathitaṃ pravibhajya vakṣye॥ dramiḍācāryadṛṣṭārthaṃ pūrvaṃ vakṣye yathā mati। saṃskṛtācāryadṛṣṭārthaṃ pa'scātsiddhirniyojitaḥ। atra pūrvaiḥ saṃgṛhito'yaṃ ślokaḥ -

Manuscript Ending

Page - 18, l - 11; deva caturvidhā mama janā bhaktā eva hi te śrutāḥ। ahameva gatireṣāṃ nirāśīḥ karmakāriṇām। ye tu śiṣṭāstrayo bhaktāḥ phalā kāmā hi te matāḥ। sarva cyavana dharmāṇaḥ pratibaddhastu mokṣabhāk॥ iti cyavanadharmatvoktyā kaivalyasya naśvaratvam uktamiti sarvaṃ samañjasam॥ hariḥ oṃ॥ śrīmateśaṭhakopayatīndramahādeśikāya namaḥ॥ ॥ śrīrastu॥ śrīśaṭhagoparāmānujayatīndramahāgurave namaḥ॥ ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_000820

Reuse

License

Cite as

Aṣṭādaśabhedanirṇaya (Vaḍakalai), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/373405