Aṣṭādaśabhedanirṇaya (Vaḍakalai)

Metadata

Bundle No.

T0390

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000821

License

Type

Manuscript

Manuscript No.

T0390

Title Alternate Script

अष्टादशभेदनिर्णय (वडकलै)

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

1 - 18

Lines per Side

20

Folios in Bundle

18+2=20

Width

21 cm

Length

33 cm

Bundle No.

T0390

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5196. There are 7 transcripts (T 0386, T 0387, T 0388, T 0389, T 0390, T 0391, T 0392) are kept together in same bundle. There are 2 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ aṣṭādaśabheda nirṇayaḥ॥ bhagavattattva vijñāna bhakti vairāgya bandhave। śrīraṅgarāja gurave bhūyād bhūri namaskriyā॥ aṣṭādaśārtha viṣaye dramiḍaprabandha vyākhyātṛbhīr uktami - - - rtha bhedam। śrībhāṣya mukhya yati bhūmipati - - - vyākhyātṛbhiśca kathitaṃ pravibhajya vakṣye॥ drāmiḍācāryadṛṣṭārthaṃ pūrvaṃ vakṣye yathāmati। saṃskṛ ----cāryadṛṣṭārthaṃ paśyātsiddhirnirniyojitaḥ। atra pūrvai saṃgṛhito'yaṃ ślokaḥ-

Manuscript Ending

Page - 17, l - 18; ahameva gatisteṣāṃ nirāśīḥ karmakāriṇām। ye tu śiṣṭāstrayo bhaktā phalakāmā hi te matāḥ॥ sarve cyavana dharmāṇaḥ pratibuddhastu mokṣabhāk। iti cyavanadharmatvoktyā kaivalyasya naśvaratvam uktam iti sarvaṃ samañjasam॥ dvividhācārya - - - dṛṣṭārtharitiritthaṃ yathāmati। vākyena raṅganāthena diṅmātreṇa pradarśitā। vivādārthasaṅgrahaṇaṃ sampūrṇam॥ hariḥ oṃ॥ śubham astu॥ śrīmaterāmānujāya namaḥ। śrīmatehayagrīvāya namaḥ। śrīmateśrīnivāsamahādeśikāya namaḥ। śrīmateraṅganāthagurave namaḥ।

Catalog Entry Status

Complete

Key

transcripts_000821

Reuse

License

Cite as

Aṣṭādaśabhedanirṇaya (Vaḍakalai), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/373406