Vivādārthasaṅgraha
Manuscript No.
T0391
Title Alternate Script
विवादार्थसङ्ग्रह
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
17
Folio Range of Text
1 - 17
Lines per Side
21
Folios in Bundle
17+3=20
Width
21 cm
Length
33 cm
Bundle No.
T0391
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5198. There are 7 transcripts (T 0386, T 0387, T 0388, T 0389, T 0390, T 0391, T 0392) are kept together in same bundle. In the colophon of this text the name of the work is mentioned as " vivādārthasaṃgraha ". Though the title page contains the title of this text as aṣṭādaśabhedanirṇayaḥ but at present the title of this text is given as vivādārthasaṃgraha because this is mentioned in the colophon. There are 3 extra pages at the beginning of the text that contain the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ aṣṭādaśabheda nirṇayaḥ॥ śubham astu। avighnam astu। bhagavattattva vijñāna bhakti vairāgya sampade। śrīraṅganātha gurave bhūyādbhūri namaskriyā॥ aṣṭādaśārthaviṣaye draviprabandha vyākhyātṛbhir gurubhiruktam ihārtha bhedam। śrībhāṣya mukhya yati bhūmipati prabandha vyākhyātṛbhiś ca kathitaṃ pravibhajya vakṣye॥ draviḍācāryadṛṣṭārthaṃ pūrvaṃ vakṣye yathā mati। saṃskṛtācāryadṛṣṭārthaṃ paścātsadbhirniyojitam। atra pūrvaiḥ saṃgṛhīto'yam ślokaḥ -
Manuscript Ending
Page - 17, l - 8; ahameva gatisteṣāṃ nirāśīḥ karmakāriṇām। ye tu śiṣṭās trayobhaktāḥ phalakāmā hi te matāḥ॥ sarve cyavana dharmāṇaḥ pratibuddhastu mokṣabhāk॥ iti cyavanadharmatvoktyā kaivalyasya naśvaratvam iti sarvaṃ samañjasam। dvividhācārya dṛṣṭārtha rītir itthaṃ yathā mati। vātsyena raṅganāthena diṅmātreṇa pradarśitā॥ iti śrīvatsakulatilaka śrīnivāsācārya sūno raṅganāthasya kṛtiṣu vivādārthasaṃgrahaḥ saṃpūrṇaḥ॥ śrīmadgurubhyo namaḥ। śrīnivāsāya maṅgalam। śrīhayagrīvāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000822
Reuse
License
Cite as
Vivādārthasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/373407

