Vivādārthasaṅgraha

Metadata

Bundle No.

T0391

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000822

License

Type

Manuscript

Manuscript No.

T0391

Title Alternate Script

विवादार्थसङ्ग्रह

Author of Text

Raṅganātha

Author of Text Alternate Script

रङ्गनाथ

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

17

Folio Range of Text

1 - 17

Lines per Side

21

Folios in Bundle

17+3=20

Width

21 cm

Length

33 cm

Bundle No.

T0391

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5198. There are 7 transcripts (T 0386, T 0387, T 0388, T 0389, T 0390, T 0391, T 0392) are kept together in same bundle. In the colophon of this text the name of the work is mentioned as " vivādārthasaṃgraha ". Though the title page contains the title of this text as aṣṭādaśabhedanirṇayaḥ but at present the title of this text is given as vivādārthasaṃgraha because this is mentioned in the colophon. There are 3 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ aṣṭādaśabheda nirṇayaḥ॥ śubham astu। avighnam astu। bhagavattattva vijñāna bhakti vairāgya sampade। śrīraṅganātha gurave bhūyādbhūri namaskriyā॥ aṣṭādaśārthaviṣaye draviprabandha vyākhyātṛbhir gurubhiruktam ihārtha bhedam। śrībhāṣya mukhya yati bhūmipati prabandha vyākhyātṛbhiś ca kathitaṃ pravibhajya vakṣye॥ draviḍācāryadṛṣṭārthaṃ pūrvaṃ vakṣye yathā mati। saṃskṛtācāryadṛṣṭārthaṃ paścātsadbhirniyojitam। atra pūrvaiḥ saṃgṛhīto'yam ślokaḥ -

Manuscript Ending

Page - 17, l - 8; ahameva gatisteṣāṃ nirāśīḥ karmakāriṇām। ye tu śiṣṭās trayobhaktāḥ phalakāmā hi te matāḥ॥ sarve cyavana dharmāṇaḥ pratibuddhastu mokṣabhāk॥ iti cyavanadharmatvoktyā kaivalyasya naśvaratvam iti sarvaṃ samañjasam। dvividhācārya dṛṣṭārtha rītir itthaṃ yathā mati। vātsyena raṅganāthena diṅmātreṇa pradarśitā॥ iti śrīvatsakulatilaka śrīnivāsācārya sūno raṅganāthasya kṛtiṣu vivādārthasaṃgrahaḥ saṃpūrṇaḥ॥ śrīmadgurubhyo namaḥ। śrīnivāsāya maṅgalam। śrīhayagrīvāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000822

Reuse

License

Cite as

Vivādārthasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/373407