Aṣṭādaśabhedasaṃvāda

Metadata

Bundle No.

T0392

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000823

License

Type

Manuscript

Manuscript No.

T0392

Title Alternate Script

अष्टादशभेदसंवाद

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

1 - 6

Lines per Side

20

Folios in Bundle

6+3=9

Width

21 cm

Length

33 cm

Bundle No.

T0392

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. N 33-12/ D 16914. There are 7 transcripts (T 0386, T 0387, T 0388, T 0389, T 0390, T 0391, T 0392) are kept together in same bundle. Since in the colophon the title of this text is given as aṣṭadaśasaṃvādaṃ so this title is considered as the title of this text though on the title page the title is given as aṣṭadaśabhedanirṇayaḥ
There are 3 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ aṣṭādaśabheda nirṇayaḥ॥ hariḥ oṃ॥ śrīmatevedāntagurave namaḥ॥ bhedasvāmi kṛpā phalānyagatiṣu śrīvyāptyupāyatvayos tadvātsalya kṛpā niruktivacaso vyāse ca tatkartari। karmatyāga virodha virodhayossva vihite nyāsāṃgahetutvayoḥ prāyaścittavidhau tadīya bhajane'ṇuvyāpti kaivalyayoḥ॥ asyārthaḥ - svāmikṛpānirhetukā tasya paramakāruṇikatvāt। ato nivāraṇamevāpekṣitam। ābharaṇādi vaditi। kṛpāsvarūpato nirhetukā'pi baddhacetanarakṣṇe sahetukā।

Manuscript Ending

Page - 6, l - 1; evāṇu vyāptiriti cāṇuvyāptau bhedaḥ। svātmanubhavarūpakaivalyāpannagnividyāsādhanakatvādarcirādimārgeṇa gacchato punarāvṛtternityaṃ muktyantaraṃ virajāpaśmavyomnonantaraṃ kevalaṃ ------ kaivalyaṃ dvividham paṃcāgnividyāvyāpyaṃ sādhanāntaravyāpyaṃ ceti। pūrvasyānāvṛttatvepi kālāntare bhagavadanubhavaparyantattve na ----- nityatvāt। aparasya vṛttatvāt। prakṛti maṇḍalasthatvāt ' ārto jijñāsur' ityādi smṛteḥ pṛthak phalāntaratvena naśvaratvācca na muktyantarbhāva iti ca kaivalya bhedaḥ॥ ॥ iti aṣṭādaśa saṃvādaṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_000823

Reuse

License

Cite as

Aṣṭādaśabhedasaṃvāda, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/373408