Prabodhapañcadaśikā

Metadata

Bundle No.

T0396

Subject

Pratyabhijñā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000835

License

Type

Manuscript

Manuscript No.

T0396

Title Alternate Script

प्रबोधपञ्चदशिका

Author of Text

Abhinavagupta

Author of Text Alternate Script

अभिनवगुप्त

Subject Description

Language

Script

Commentary

With Vyākhyā

Commentary Alternate Script

With व्याख्या

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

1 - 20

Lines per Side

20

Folios in Bundle

20

Width

21 cm

Length

33 cm

Bundle No.

T0396

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 2701

Manuscript Beginning

Page - 1, l - 1; ॥ śrīgurubhyo namaḥ॥ ॥ prabodha pañcadaśikā॥ yadabodhādidaṃ bhāti yadbodhādviṇivartate। namastasmai parānanda vapuṣe paramātmane॥ akārādi hakārāntairakṣaraiḥ kalpitāhvayam। ahamityantarudyantamarcayāmyakhileśvaram। tailāḍhyakāṣṭhalohānijvālitānyagninā yathā। tathātmaneddhānyaṃgāni te jiṣṭhāni bhavantu me॥

Manuscript Ending

Page - 20, l - 13; pañcadaśakātmakai tat prakaraṇapratipāditamarthatattvaṃ tadahamiti svātmatayānubhavata iti pratyabhijñāpayitumīritāḥ। svasakta ravisṛṣṭi saṃghaṭṭamaya paraprāktatvamayād ātmanaḥ pramāṇa parvāśrayeṇa paśyantyādi krameṇa yāvattadāśayatāpatti pratibodhitāḥ iti śivam। prabodhapañcadaśikā nāthābhinava nirmitā। avadhūtena muninā cārcitā prābhṛtaṃ satām॥ ॥ iti prabodhapañcadaśikā sampūrṇā॥

Catalog Entry Status

Complete

Key

transcripts_000835

Reuse

License

Cite as

Prabodhapañcadaśikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/373420