Mahiṣamaṅgalabhāṇa

Metadata

Bundle No.

T0397

Subject

Sāhitya, Dṛśyakāvya, Bhāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000836

License

Type

Manuscript

Manuscript No.

T0397

Title Alternate Script

महिषमङ्गलभाण

Author of Text

Mahiṣamaṅgalanampūtiri

Author of Text Alternate Script

महिषमङ्गलनम्पूतिरि

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

35

Folio Range of Text

1 - 35

Lines per Side

20

Folios in Bundle

35+1=36

Width

21 cm

Length

33 cm

Bundle No.

T0397

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 12588. There is an extra page at the beginning of the text that contains the list of the contents

Manuscript Beginning

Page - 1, l - 1; mahiṣamaṅgala bhāṇaḥ ॥ mahiṣamaṅgala nampūtiri॥ kelīkopadaśāsu tanvatinatiṃ candrārdha cūḍāmaṇau līḍācandra kalānuṣaṅga kalayā yad dūyate komalam। yadvā karkaśa kāsarāsura śiro niṣpeṣaṇe nirdayaṃ pāyādvas tadidaṃ girīndra duhituḥ pārāravindadvayam॥ (nādyante tataḥ praviśati sūtradhāraḥ) sūtradhāraḥ - yamāhuḥ saṃsāre prakṛtisarasaṃ vastumunayo yadāsvāde tiktassa ca paricidāmreḍita rasaḥ। kucābhogānamrāḥ kuvalayadṛśo yasya karaṇaṃ tṛtīyo vikhyāto jagati sa pumartho vijayate॥

Manuscript Ending

Page - 35, l - 13; idamatyaparam āśāsmahe - rājakīrtivibhūṣita tribhuvana śrīrājarājāhvayo rājenduḥ kṣitim āyugāntasamayaṃ pāyādapetāpadam। vāmārdhaṃ śrita puṇyapūra laharī somārdha cūḍāmaṇeḥ kāmākṣī kuladevatā mama ca kāmaprasūḥ kalpatām॥ (iti niṣkrāntāḥ) ॥ samāptaścāyaṃ granthaḥ ॥ śrīnīlakaṇṭhāntevāsināparameśvareṇa vilikhitam etatbhāṇam॥

Catalog Entry Status

Complete

Key

transcripts_000836

Reuse

License

Cite as

Mahiṣamaṅgalabhāṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on November, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/373421