Mahiṣamaṅgalabhāṇa
Manuscript No.
T0397
Title Alternate Script
महिषमङ्गलभाण
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
35
Folio Range of Text
1 - 35
Lines per Side
20
Folios in Bundle
35+1=36
Width
21 cm
Length
33 cm
Bundle No.
T0397
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 12588. There is an extra page at the beginning of the text that contains the list of the contents
Manuscript Beginning
Page - 1, l - 1; mahiṣamaṅgala bhāṇaḥ ॥ mahiṣamaṅgala nampūtiri॥ kelīkopadaśāsu tanvatinatiṃ candrārdha cūḍāmaṇau līḍācandra kalānuṣaṅga kalayā yad dūyate komalam। yadvā karkaśa kāsarāsura śiro niṣpeṣaṇe nirdayaṃ pāyādvas tadidaṃ girīndra duhituḥ pārāravindadvayam॥ (nādyante tataḥ praviśati sūtradhāraḥ) sūtradhāraḥ - yamāhuḥ saṃsāre prakṛtisarasaṃ vastumunayo yadāsvāde tiktassa ca paricidāmreḍita rasaḥ। kucābhogānamrāḥ kuvalayadṛśo yasya karaṇaṃ tṛtīyo vikhyāto jagati sa pumartho vijayate॥
Manuscript Ending
Page - 35, l - 13; idamatyaparam āśāsmahe - rājakīrtivibhūṣita tribhuvana śrīrājarājāhvayo rājenduḥ kṣitim āyugāntasamayaṃ pāyādapetāpadam। vāmārdhaṃ śrita puṇyapūra laharī somārdha cūḍāmaṇeḥ kāmākṣī kuladevatā mama ca kāmaprasūḥ kalpatām॥ (iti niṣkrāntāḥ) ॥ samāptaścāyaṃ granthaḥ ॥ śrīnīlakaṇṭhāntevāsināparameśvareṇa vilikhitam etatbhāṇam॥
Catalog Entry Status
Complete
Key
transcripts_000836
Reuse
License
Cite as
Mahiṣamaṅgalabhāṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/373421

