Bharadvājasaṃhitā
Manuscript No.
T0421
                                Title Alternate Script
भरद्वाजसंहिता
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
26
                                Folio Range of Text
1 - 26
                                No. of Divisions in Text
10
                                Title of Divisions in Text
adhyāya
                                Lines per Side
20
                                Folios in Bundle
26+1=27
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0421
                                Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. 558. There is an extra page at the beginning of the text that contains the list of the contents
                                Text Contents
1.Page 1 - 3.tantrāvatāraḥ prathamo'dhyāyaḥ.
                                            2.Page 3 - 5.tantrāvatāraḥ dvitīyo'dhyāyaḥ.
                                            3.Page 5 - 8.haristhāpanādividhi tṛtīyo'dhyāyaḥ.
                                            4.Page 8 - 12.jalādhivāsanānukramaṇikā caturtho'dhyāyaḥ.
                                            5.Page 12 - 15.dhānyādhivāsanavidhi pañcamo'dhyāyaḥ.
                                            6.Page 15 - 18.saṃprokṣaṇavidhi ṣaṣṭo'dhyāyaḥ.
                                            7.Page 18 - 20.bhagavadvivāhānukramaṇikā saptamo'dhyāyaḥ.
                                            8.Page 20 - 22.cakragopuravimānapratiṣṭhānukramaṇikā aṣṭamo'dhyāyaḥ.
                                            9.Page 23.nityārcanavidhi navamo'dhyāyaḥ.
                                            10.Page 24 - 26.tulasīpūjāvidhi daśamo'dhyāyaḥ.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; ॥ bharadvājasaṃhitā॥ merupṛṣṭe sukhāsīnaṃ bharadvājaṃ dvijottamam। vedavedāṃga tatvajñaṃ ātmajñānaparāyaṇam॥ vinayenopasaṃgamya kaṇvo nāma mahānṛṣiḥ। praṇamya śirasā bhūmau papracchedaṃ jagatpatim॥ kaṇvaḥ - ṛgyajussāmātharvādinyāsaśāstrāṇi sarvaśaḥ। bharadvājamahāprājñaśṛtapūrvaṃ mayāngha। na śṛtaṃ pañcarātrākhyaṃ śāstraṃ viṣṇumukhodgatam। tacchāstraṃ vistareṇaiva vaktumarhasi menagha।
                                Manuscript Ending
Page - 26, l - 1; gacche te stu śivaḥ pantyavipravedavidāṃ cara। mamāpi tava saṃsargātprītirāsīttapodhana। evam uktvā jagāmāśu bharadvājo mahāmuniḥ। āśramaṃ svaṃ śriyā juṣṭam āśrita śramanā'sanam॥ iti śrīpañcarātre bharadvājasaṃhitāyāṃ śatasahasra tulasī kalponāma daśamodhyāyaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000876
                                Reuse
License
Cite as
            Bharadvājasaṃhitā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://ifp.inist.fr/s/manuscripts/item/373461        
    
