Mukhabhūṣaṇa
Manuscript No.
T0484
Title Alternate Script
मुखभूषण
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Bad and injured
Manuscript Extent
[Incomplete]
Folios in Text
35
Folio Range of Text
1 - 35
Lines per Side
20
Folios in Bundle
35+1=36
Width
21 cm
Length
33 cm
Bundle No.
T0484
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 4400. There is an extra page at the beginning of the text that contains the list of the contents
Manuscript Beginning
Page - 1, l - 1; ॥ mukhabhūṣaṇam॥ ॥ gaṇapataye namaḥ। avighnam astu। nityāṃ jyotirmayīm ekāṃ vigrahatrayaśālinīm। parabrahmasvarūpāṃ tāṃ parāṃ vācamupāsmahe॥ ihakhalu dvividhāḥ śabdāḥ vaidikā laukikāśceti। vede bhavā vaidikāḥ। yadyapi laukikānāṃ vedepi vṛttiḥ tathāpyasādhāraṇa vaidikāpekṣayā te laukikā ityucyante। lokyate śabdārthaḥ puruṣārtho vātreti loko vṛddhavyavahāraḥ।
Manuscript Ending
Page - 35, l - 4; tatha ca bhaṭṭikāvye - 'āśvāsatha ni'sācarā' iti। tasmādāśvasantya iti numāgamasahitaḥ pāṭhopi yuktaḥ iti kecit। tanna yuktam। anyathāpi rūpa siddheḥ। yatra hi gaṇakāryasyānityatvam apekṣyaiva rūpasiddhir bhavati tatraiva tadāśrayaṇasya yuktatvāt॥ - - - pātu vo nīlakaṇṭhasya nīlāḥ kaṇṭhe mahāhayaḥ। gaṅgātaraṅga saṃsiktakālakūṭāṃkurā iva॥ śrīgovindāya namo namaḥ। śrīgurubhyo namo namaḥ। śivam hariḥ॥
Catalog Entry Status
Complete
Key
transcripts_001028
Reuse
License
Cite as
Mukhabhūṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373613