Mukhabhūṣaṇa

Metadata

Bundle No.

T0484

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001028

License

Type

Manuscript

Manuscript No.

T0484

Title Alternate Script

मुखभूषण

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Bad and injured

Manuscript Extent

[Incomplete]

Folios in Text

35

Folio Range of Text

1 - 35

Lines per Side

20

Folios in Bundle

35+1=36

Width

21 cm

Length

33 cm

Bundle No.

T0484

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 4400. There is an extra page at the beginning of the text that contains the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ mukhabhūṣaṇam॥ ॥ gaṇapataye namaḥ। avighnam astu। nityāṃ jyotirmayīm ekāṃ vigrahatrayaśālinīm। parabrahmasvarūpāṃ tāṃ parāṃ vācamupāsmahe॥ ihakhalu dvividhāḥ śabdāḥ vaidikā laukikāśceti। vede bhavā vaidikāḥ। yadyapi laukikānāṃ vedepi vṛttiḥ tathāpyasādhāraṇa vaidikāpekṣayā te laukikā ityucyante। lokyate śabdārthaḥ puruṣārtho vātreti loko vṛddhavyavahāraḥ।

Manuscript Ending

Page - 35, l - 4; tatha ca bhaṭṭikāvye - 'āśvāsatha ni'sācarā' iti। tasmādāśvasantya iti numāgamasahitaḥ pāṭhopi yuktaḥ iti kecit। tanna yuktam। anyathāpi rūpa siddheḥ। yatra hi gaṇakāryasyānityatvam apekṣyaiva rūpasiddhir bhavati tatraiva tadāśrayaṇasya yuktatvāt॥ - - - pātu vo nīlakaṇṭhasya nīlāḥ kaṇṭhe mahāhayaḥ। gaṅgātaraṅga saṃsiktakālakūṭāṃkurā iva॥ śrīgovindāya namo namaḥ। śrīgurubhyo namo namaḥ। śivam hariḥ॥

Catalog Entry Status

Complete

Key

transcripts_001028

Reuse

License

Cite as

Mukhabhūṣaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373613