Śivapūjāstotra

Metadata

Bundle No.

T0487

Subject

Śaiva, Śaivasiddhānta, Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001031

License

Type

Manuscript

Manuscript No.

T0487

Title Alternate Script

शिवपूजास्तोत्र

Subject Description

Language

Script

Commentary

With Vivṛti

Commentary Alternate Script

With विवृति

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

160

Folio Range of Text

1 - 160

Lines per Side

20

Folios in Bundle

160+1=161

Width

21 cm

Length

33 cm

Bundle No.

T0487

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 75270. This transcript contains the text and commentary. There is an extra page at the beginning of the text that contains the list of the contents

Manuscript Beginning

Page - 1, l - 1; ॥ śivapūjāstotram - savivṛtikam॥ ॥ hariḥ oṃ śivāya namaḥ॥ śivaṃ sadāśivaṃ rudraṃ sade'sādīn gurūnapi। natveśapūjā stotrasya vivṛtiḥ kathyate mayā॥ tatra tāvadācārya śrīgolakīmaṭha nivāsiva jñānaśiva svasantānāgamabhūta vātulabheda dviśatikālottarārthaṃ vivicya jñānaraktāvalīṃ saptasahasragranthaparimitāmuktvā tatra pramāṇaślokairanekai nirṇitānnityakarmānuṣṭhānavāsanāpūjāstavavyājena samucinoti।

Manuscript Ending

Page - 160, l - 14; evamanalaśivadharmadevatryaṃkaśivasadāśiva tattasmāt jñānaśivo jñānapātapatanena। daivyeti mantavyaḥ। śivo ---- tontarottakriyā miśrāhitatvāt pavitram। śaṃbhoretat। stotraṃ yityā bhuktaye muktaye ca। cakre। etatstotra japatāṃ bhukti mukti - - - jñātavāsanasyā moghaphala bhavata iti āśayaḥ॥ yadvā pradamityarthaḥ। pūjāstotravyākhyānaṃ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001031

Reuse

License

Cite as

Śivapūjāstotra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373616