Vātulaśuddhākhyavyākhyānam
Manuscript No.
T0488
Title Alternate Script
वातुलशुद्धाख्यव्याख्यानम्
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
151
Folio Range of Text
1 - 151
No. of Divisions in Text
9
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
151+1= 152
Width
21 cm
Length
33 cm
Bundle No.
T0488
Miscellaneous Notes
This transcript contains both the text and the commentary but it is incomplete. There is an extra page at the beginning of the text that contains the list of the contents
Text Contents
1.Page 1 - 21.tattvabhedapaṭala.
2.Page 21 - 35.varṇabhedapaṭala.
3.Page 36 - 49.cakrabhedapaṭala.
4.Page 49 - 64.vargabhedapaṭala.
5.Page 65 - 98.mantrabhedapaṭala.
6.Page 99 - 105.praṇavabhedapaṭala.
7.Page 105 - 117.brahmabhedapaṭala.
8.Page 117 - 132.aṅgabhedapaṭala.
9.Page 132 - 151.mantrajātapaṭala.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śubham astu॥ vātulasiddhākhye vyākhyānam ॥ tatvapaṭalam॥ śivaṃ śivakaraṃ śaktiṃ sadeśañca manonmanīm। īśvaraṃ tatsakhīṃ gaurīṃ vande vighne'svaraṃ śubham॥ suviśuddhān gurūn natvā śuddhavidyā prabodhakān। samyak śuddhākhya tantrasya vyākhyāsye tatvataḥ sphuṭam॥ kailāśaśikhare ramye nānāratnopaśobhite। nānādrumalatākīrṇe nānāpuṣpopaśobhite॥ kailāsa iti śīkhare nānāratnopaśobhite - maṇimuktāpravālavaiduryasphaṭikamaratakapuṣyarāgavajrābhidhānaratnaiḥ
Manuscript Ending
Page - 151, l - 1; rudramūrtipratimāsvapi kuṃbhe ca pratiṣṭhākāla sthāpitakalaśeṣu ca vāstau ca vahnau kuṇḍagatāgnau ca mūlake mūlasthānepi vāsye anye kuṃbhe mantrāṇāmāśrayabhūtam anye śeṣadīkṣā prokṣaṇakāle ca sthāpita kumbhe ca yuktammantrasyāvāhanam। evaṃ navadaśaṃ proktaṃ mantrajātasya lakṣaṇam। mantrajātamidaṃ proktaṃ mantrakīlamatha śṛṇu॥ viṣu nāmasaṃvatsaraṃ kārtikai mātaṃ 30 vellīkkilamai ninra komakoṭi kurukkal pustakaṃ eluti niraiñcatu॥
Catalog Entry Status
Complete
Key
transcripts_001032
Reuse
License
Cite as
Vātulaśuddhākhyavyākhyānam,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373617