Vātulaśuddhākhyavyākhyānam

Metadata

Bundle No.

T0488

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001032

License

Type

Manuscript

Manuscript No.

T0488

Title Alternate Script

वातुलशुद्धाख्यव्याख्यानम्

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

151

Folio Range of Text

1 - 151

No. of Divisions in Text

9

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

151+1= 152

Width

21 cm

Length

33 cm

Bundle No.

T0488

Miscellaneous Notes

This transcript contains both the text and the commentary but it is incomplete. There is an extra page at the beginning of the text that contains the list of the contents

Text Contents

1.Page 1 - 21.tattvabhedapaṭala.
2.Page 21 - 35.varṇabhedapaṭala.
3.Page 36 - 49.cakrabhedapaṭala.
4.Page 49 - 64.vargabhedapaṭala.
5.Page 65 - 98.mantrabhedapaṭala.
6.Page 99 - 105.praṇavabhedapaṭala.
7.Page 105 - 117.brahmabhedapaṭala.
8.Page 117 - 132.aṅgabhedapaṭala.
9.Page 132 - 151.mantrajātapaṭala.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śubham astu॥ vātulasiddhākhye vyākhyānam ॥ tatvapaṭalam॥ śivaṃ śivakaraṃ śaktiṃ sadeśañca manonmanīm। īśvaraṃ tatsakhīṃ gaurīṃ vande vighne'svaraṃ śubham॥ suviśuddhān gurūn natvā śuddhavidyā prabodhakān। samyak śuddhākhya tantrasya vyākhyāsye tatvataḥ sphuṭam॥ kailāśaśikhare ramye nānāratnopaśobhite। nānādrumalatākīrṇe nānāpuṣpopaśobhite॥ kailāsa iti śīkhare nānāratnopaśobhite - maṇimuktāpravālavaiduryasphaṭikamaratakapuṣyarāgavajrābhidhānaratnaiḥ

Manuscript Ending

Page - 151, l - 1; rudramūrtipratimāsvapi kuṃbhe ca pratiṣṭhākāla sthāpitakalaśeṣu ca vāstau ca vahnau kuṇḍagatāgnau ca mūlake mūlasthānepi vāsye anye kuṃbhe mantrāṇāmāśrayabhūtam anye śeṣadīkṣā prokṣaṇakāle ca sthāpita kumbhe ca yuktammantrasyāvāhanam। evaṃ navadaśaṃ proktaṃ mantrajātasya lakṣaṇam। mantrajātamidaṃ proktaṃ mantrakīlamatha śṛṇu॥ viṣu nāmasaṃvatsaraṃ kārtikai mātaṃ 30 vellīkkilamai ninra komakoṭi kurukkal pustakaṃ eluti niraiñcatu॥

Catalog Entry Status

Complete

Key

transcripts_001032

Reuse

License

Cite as

Vātulaśuddhākhyavyākhyānam, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373617