Dhyāna

Metadata

Bundle No.

T0503

Subject

Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001076

License

Type

Manuscript

Manuscript No.

T0503

Title Alternate Script

ध्यान

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

79

Folio Range of Text

1 - 79

No. of Divisions in Text

158

Lines per Side

20

Folios in Bundle

79+6=85

Width

18 cm

Length

30 cm

Bundle No.

T0503

Miscellaneous Notes

Copied from a MS belonging to Ramalinga Gurukkal, Tiruvannamalai. However the 6 pages at the beginning of the text which contain the content list are little bigger in size (21 cm x 33 cm) than the pages contain the text. There are 7 pages (1-7) of contents list at the beginning and duplicate at the end (75-79)

Text Contents

1.Page 1 - 8.tālapatrānukramaṇikā.
2.Page 8 - 9.ṣoḍaśagaṇapatināmāni.
3.Page 9.bālagaṇapatidhyānam.
4.Page 9.bhaktigaṇapatidhyānam.
5.Page 9.vīragaṇapatidhyānam.
6.Page 9.śaktigaṇapatidhyānam.
7.Page 10.dhvajagaṇapatidhyānam.
8.Page 10.piṅgalagaṇapatidhyānam.
9.Page 10.ucchiṣṭagaṇapatidhyānam.
10.Page 10.vidyāgaṇapatidhyānam.
11.Page 10.kṣipragaṇapatidhyānam.
12.Page 10.herambagaṇapatidhyānam.
13.Page 11.lakṣmīgaṇapatidhyānam.
14.Page 11.nityagaṇapatidhyānam.
15.Page 11.vighneśvaradhyānam.
16.Page 11.nṛttagaṇapatidhyānam.
17.Page 11 - 12.ūrdhvagaṇapatidhyānam.
18.Page 12.ṣoḍaśasubrahmaṇyanāmāni.
19.Page 12.subrahmaṇyadhyānam.
20.Page 12 - 13.kumārasvāmidhyānam.
21.Page 13.aṣṭabhujasubrahmaṇyadhyānam.
22.Page 13.mayūreśadhyānam.
23.Page 13.śūrasaṃhāradhyānam.
24.Page 13 - 14.mayūrārūḍhadhyānam.
25.Page 14.guhāstradhyānam.
26.Page 14.ṣaṇmukhadhyānam.
27.Page 14.kumārasvāmidhyānam.
28.Page 14.mayūrārūḍhadhyānam.
29.Page 15.vallīdhyānam.
30.Page 15.devasenādhyānam.
31.Page 15 - 16.manonmanīdhyānam.
32.Page 16.durgādhyānam.
33.Page 16.mūkāmbikādhyānam.
34.Page 16 - 17.jyeṣṭhādevīdhyānam.
35.Page 17.bhadrakālīdhyānam.
36.Page 17 - 18.aṅkālidevīdhyānam.
37.Page 18.ratnasānidhyānam.
38.Page 18.cāmuṇḍīdhyānam.
39.Page 19.reṇukādhyānam.
40.Page 19.māriammandhyānam.
41.Page 19 - 20.aṅkāliammandhyānam.
42.Page 20.periyasvāmidhyānam.
43.Page 20.vīrabhadradhyānam.
44.Page 20.annapūrṇādhyānam.
45.Page 20 - 21.bhikṣāṭanadhyānam.
46.Page 21.lakulīśvaradhyānam.
47.Page 21.adhikāranandikeśvaradhyānam.
48.Page 21 - 22.nandikeśvarānujñā.
49.Page 22.śivasūryadhyānam.
50.Page 22 - 23.candradhyānam.
51.Page 23.dvādaśādityadhyānam.
52.Page 23.śāstādhyānam.
53.Page 23.kāmārirūpadhyānam.
54.Page 23.uṣādevidhyānam.
55.Page 24.brahmadhyānam.
56.Page 24.uṣāpratyuṣādhyānam.
57.Page 24.aṣṭabhairavadhyānam.
58.Page 24 - 25.īśvaradvārapāladhyānam.
59.Page 25.īśvarīdvārapāladhyānam.
60.Page 25 - 26.dvāraśaktidhyānam.
61.Page 26.sadāśivadhyānam.
62.Page 26.śambhuśaktidhyānam.
63.Page 26.umayāsahadhyānam.
64.Page 26.mūṣikadhyānam.
65.Page 26 - 27.vṛṣabhadhyānam.
66.Page 27.balipīṭhadhyānam.
67.Page 27.balipīṭhadevatānāmāni.
68.Page 27.balipīṭhadevatāsthānāni.
69.Page 27 - 28.dhvajadaṇḍadhyānam.
70.Page 28.caṇḍeśvaradhyānam.
71.Page 28.kālabhairavadhyānam.
72.Page 28 - 29.aṣṭabaliḥ.
73.Page 29.sarasvatīdhyānam.
74.Page 29.lakṣmīdhyānam.
75.Page 29.ḍiṇḍidvāapāladhyānam.
76.Page 30.muṇḍidvārapāladhyānam.
77.Page 30.daṇḍāyudhapāṇidhyānam.
78.Page 30.astradevadhyānam.
79.Page 30 - 31.candraśekharadhyānam.
80.Page 31 - 32.dakṣiṇāmūrtidhyānam.
81.Page 32.naṭeśvaradhyānam.
82.Page 33.śivakāmīdhyānam.
83.Page 33.sabhāpatidhyānam.
84.Page 33 - 34.somāskandadhyānam.
85.Page 34.somāskandaśaktidhyānam.
86.Page 34.mūlasthānadevīdhyānam.
87.Page 34.aṣṭabhujasabhāpatidhyānam.
88.Page 35.pañcaviṃśadvigrahanāmāni.
89.Page 35 - 36.liṅgalakṣaṇam.
90.Page 36.śivarūpadhyānam.
91.Page 36.śaktirūpadhyānam.
92.Page 36.jñānasambandhadhyānam.
93.Page 37.appardhyānam.
94.Page 37.sundaramūrtidhyānam.
95.Page 37.māṇikyavācakadhyānam.
96.Page 37 - 38.rathadhyānam.
97.Page 38.śūrasaṃhārasamaye śūrasya śiraḥ kramaḥ.
98.Page 38.varṇakrameṇa gomukha bhedaḥ.
99.Page 38.prāsādavargadevatānāmāni.
100.Page 38 - 39.stūpinirṇayaḥ.
101.Page 39.subrahmaṇyadhyānam.
102.Page 39.subrahmaṇyadhyānam.
103.Page 40.naṭeśadhyānam.
104.Page 40.karalakṣaṇam.
105.Page 40.kavāṭodghāṭanamantraḥ.
106.Page 40.kavāṭabandhanam.
107.Page 40.abhiṣekakalaśadhyānam.
108.Page 40 - 41.śūlamaṇidhyānam.
109.Page 41.śaṃkhadevatā.
110.Page 41.śaṅkhapādadevatā.
111.Page 41.jaladroṇisthadevatānāmāni.
112.Page 41.puṣpābharaṇasamarpaṇavidhi.
113.Page 41.kālakrameṇavastrasamarpaṇavidhi.
114.Page 41.aṣṭapuṣpāṇi.
115.Page 42.prātaḥkālapūjārhapuṣpāṇi.
116.Page 42.naivedyavidhi.
117.Page 42.dīpārādhanavidhi.
118.Page 42.taṭṭukku?.
119.Page 42.naivedyavibhāgavidhi.
120.Page 42.pañcadravyāṇi.
121.Page 42.pañcavaktreṣupūjākramaḥ.
122.Page 42 - 43.naivedyavibhāgavidhi.
123.Page 43.pādyārghyācamanadānavidhi.
124.Page 43.dīpārādhanaviṣaye dīpanirṇayaḥ.
125.Page 43.nityapūjāyāṃ pañcakṛtyavidhi.
126.Page 43.pavitralakṣaṇam.
127.Page 44.kūrcalakṣaṇam.
128.Page 44.kumbhasvarūpam.
129.Page 44.darbhalakṣaṇam.
130.Page 44.saptadarbhavidhi.
131.Page 44.śaivalakṣaṇam.
132.Page 44.bhasmadānavidhi.
133.Page 44.bhasmadhāraṇavidhi.
134.Page 45.śivadarśanaphalam.
135.Page 45.puṣpaphalam.
136.Page 45.bilvārcanaphalam.
137.Page 45.pañcaśuddhiḥ.
138.Page 45.śivadarśanavidhi.
139.Page 45 - 46.brahmacāripūjākaraṇavidhi.
140.Page 46.ekanamaskāraniṣedhaḥ.
141.Page 46 - 47.pracchannapaṭavacanam.
142.Page 47.pradakṣiṇavidhi.
143.Page 47.pradoṣapradakṣiṇavidhi.
144.Page 47.nityapūjākālavidhi.
145.Page 47.bhojanapātravidhi.
146.Page 47 - 48.mudrānāmāni.
147.Page 48.pradakṣiṇavidhi.
148.Page 48.savyāpasavyapradakṣiṇavidhi.
149.Page 48.jñānakhaḍgavidhi.
150.Page 48 - 49.agnerjihvānāmāni.
151.Page 49.aghorāstramantraḥ.
152.Page 49.gāyatrīdhyānam.
153.Page 49 - 50.rudrākṣairjapamāhātmyam.
154.Page 50.rāmeśvaratīrthamāhātmyam.
155.Page 50 - 68.triṣaṣṭiśivabhaktadhyānāni.
156.Page 69 - 70.sūryapūjāvidhi.
157.Page 70 - 75.śivapūjāvidhi.
158.Page 75 - 79.tālapatrānikramaṇikā.
See more

Manuscript Beginning

Page - 7, l - 12; śubham astu। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ ṣiḍaśagaṇapati dhyānam - prathamaṃ bālavighneśaṃ dvitīyaṃ taruṇaṃ bhavet। tṛtīyaṃ bhaktivighneśaṃ caturthaṃ vīravighnakam। pañcamaṃ śaktivighneśaṃ ṣaṣṭaṃ dvijagaṇādhipam। saptamaṃ piṃgaLaṃ devaṃ aṣṭamocchiṣṭanāyakam॥ navamaṃ vighnarājaṃ syāt daśamaṃ kṣipradāyakam। ekādaśaṃ tu herambaṃ dvādaśaṃ lakṣmināyakam।

Manuscript Ending

Page - 79, l - 1; yathāsthānaṃ parāṅmukhārghyaṃ dattvā pūjāṃ samarpayet। caṇḍāsanāya huṃ phaṇṇmaḥ। caṇḍamūrtaye huṃ phaṇṇamaḥ। caṇḍanetrebhyo huṃphaṇṇamaḥ। oṃ dhvanicaṇḍeśvarāya huṃ phaṭ svāhā। oṃ caṇḍahṛdayāya huṃ phaṇṇamaḥ। oṃ caṇḍaśirase huṃ phaṇṇamaḥ। oṃ caṇḍaśikhāya huṃphaṇṇamaḥ। oṃ caṇḍakavacāya huṃphaṇṇamaḥ। oṃ caṇḍanetrebhyo huṃphaṇṇamaḥ caṇḍa astrāya huṃ paṇṇamaḥ। nirmālyaṃ nivedya parāṅmukhārghyaṃ datvā yathāśakti japaṃ kṛtvā। hariḥ oṃ śubham astu।

Catalog Entry Status

Complete

Key

transcripts_001076

Reuse

License

Cite as

Dhyāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on October, 30th 2025, https://ifp.inist.fr/s/manuscripts/item/373661