Siddhāntaśiromaṇi

Metadata

Bundle No.

T0506

Subject

Śaiva, Vīraśaiva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001079

License

Type

Manuscript

Manuscript No.

T0506

Title Alternate Script

सिद्धान्तशिरोमणि

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

148

Folio Range of Text

1 - 148

No. of Divisions in Text

20

Title of Divisions in Text

pariccheda

Lines per Side

20

Folios in Bundle

148+3=151

Width

21 cm

Length

33 cm

Bundle No.

T0506

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 66404. There are 3 extra pages at the beginning of the text that contain the list of the contents

Text Contents

1.Page 1 - 5.anukramaprasaṅgaḥ.
2.Page 5 - 9.reṇukadārukakathanam.
3.Page 9 - 18.kailāsavarṇanam.
4.Page 18 - 24.reṇukotpattiḥ kalaśodbhavadarśana tatkṛtapraśnaprasaṅgaḥ.
5.Page 24 - 32.bhaktasthale piṇḍa piṇḍajñāna saṃsāraheyaprasaṅgaḥ.
6.Page 33 - 39.bhaktasthale gurukāruṇyaliṅgadhāraṇam.
7.Page 39 - 46.bhaktasthale vibhūtirudrākṣadhāraṇam.
8.Page 46 - 51.bhaktasthale pañcākṣaraprasaṅgaḥ.
9.Page 52 - 61.bhaktyādisthalaprasaṅgaḥ.
10.Page 61 - 69.māheśvaranavavidhasthalaprasaṅgaḥ.
11.Page 70 - 78.prāsādasthalaprasaṅgaḥ.
12.Page 78 - 83.prāṇaliṅginaḥ pañcasthalaprasaṅgaḥ.
13.Page 83 - 87.śaraṇacaturvidhasthalaprasaṅgaḥ.
14.Page 87 - 92.śaraṇacaturvidhasthalaprasaṅgaḥ.
15.Page 92 - 109.māheśvarasthalāśrita navaliṅgasthalam.
16.Page 109 - 118.prāsādasthalāśraya navaliṅgasthalaprasaṅgaḥ.
17.Page 118 - 127.prāṇaliṅgasthalaviṣaya navaliṅgasthalaprasaṅgaḥ.
18.Page 127 - 138.śaraṇasthalaviṣayadvādaśaliṅgaprasaṅgaḥ.
19.Page 138 - 148.aikyasthalaviṣaya navaliṅgaprasaṅgaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ siddhāntaśiromaṇiḥ॥ yasyomeśvaraliṃgabhūs trijagatāṃ yo deśikendro vibhur yenābodhi sakumbha saṃbhava muniryasmai vānuryate। yasmāddīvyati vīraśaivasamayo yasyāmṛtaṃ pūjayā yasmin liṅganijaikya tatvamavasanmāṃ reṇukaḥ pātu naḥ॥

Manuscript Ending

Page - 148, l - 8; antardadhe mahādevaṃ cintayannantarātmanā। antarhite tadā tasmin munirāścarya saṃkulaḥ। tacchāstrapravaṇo bhūtvā samavartata saṃyamī। ya idaṃ śivasiddhānta vīraśaivamataḥ param। śṛṇoti śuddhamanasā sa yāti parāṃgatim। iti śrīvīraśaiva dharmanirṇaye siddhāntaśikhāmaṇau aikyasthalaviṣaya navaliṃga prasaṃgo nāma viṃśati paricchedaḥ। ॥ śivārpaṇam astu॥ śrī śrīṃ jeyun - pārthiva nāmasaṃvatsara āṣāḍhaśuddha śukravāra parāśumudigāṃghamall annāyyavārusiddhāntaśikhāmaṇisvahastamugā sampūrṇamugāru vrāsukūsenu॥ śrīmanmuḍigoṃḍamanumanārādhya gurusvāmine namaḥ। ॥ asaṃkhyāta gaṇebhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001079

Reuse

License

Cite as

Siddhāntaśiromaṇi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on October, 29th 2025, https://ifp.inist.fr/s/manuscripts/item/373664