Utsavapaddhati
Manuscript No.
T0508
Title Alternate Script
उत्सवपद्धति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
104
Folio Range of Text
1 - 104
No. of Divisions in Text
15
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
104+1=105
Width
21 cm
Length
33 cm
Bundle No.
T0508
Miscellaneous Notes
Copied from a MS belonging to a Gurukkal of Sakkottai
Text Contents
1.Page 1 - 3.anujñā.
2.Page 3 - 4.bhūtaśuddhiḥ.
3.Page 4 - 8.vināyakārcanam.
4.Page 8 - 21.vāstuśāntiḥ.
5.Page 21 - 23.mṛtsaṅgrahaṇam.
6.Page 24 - 28.aṅkurārpaṇavidhi.
7.Page 29 - 30.rakṣābandhanavidhi.
8.Page 30 - 35.pañcāsanam.
9.Page 35 - 37.prāṇapratiṣṭhāvidhi.
10.Page 37 - 41.bherītāḍanam.
11.Page 42 - 59.devatāvāhanam.
12.Page 59 - 85.navasandhividhi.
13.Page 85 - 94.pañcāsanapañcāvaraṇārcanavidhi.
14.Page 94 - 101.kṛttikādīpavidhi.
15.Page 101 - 104.devatāmūlamantrāḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ॥ utsavapaddhatiḥ atha mahotsavapratiṣṭhākarmārambhavidhiḥ। sumuhūrte deśikaḥ mūrtibhiḥ sahakṛtanityāhnikadvayaḥ pariktabhojanaḥ ātmānamalaṃkṛtya pādau prakṣālya ācamya prāsādamaṇḍape sthitvā uttarābhimukhaḥ sakaLīkṛtya sāmānyārghyaṃ sādayitvā svarṇādhipadmaṃ nidhāya prakṣāLita haridrāvilepana salakṣaṇa nāLikeradvayaṃ taṇḍulaṃ phalaguLatāmbuladakṣiṇagandhapuṣpākṣatapatraḍarbhapavitrakūrcaharidrādravakuladravyāṇi nidhāya
Manuscript Ending
Page - 104, l - 1; kuṇḍāya namaḥ। somasūryā śivamaṇḍalāya namaḥ। trisūtra veṣṭa namaḥ ahyāṃ astrāya namaḥ rekhya catuṣṭaya namaḥ, hoṃ brahmaviṣṇu svarūpāya namaḥ, iti saṃpūjanam। oṃ hāṃ śivadṛṣṭibhyo namaḥ। a - - - pāṭa namaḥ ityaṣṭādaśa saṃskārakṣimantrāṇi
Catalog Entry Status
Complete
Key
transcripts_001089
Reuse
License
Cite as
Utsavapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373674