Rāghavayādavīya

Metadata

Bundle No.

T0511

Subject

Sāhitya, Kāvya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001092

License

Type

Manuscript

Manuscript No.

T0511

Title Alternate Script

राघवयादवीय

Author of Text

Ātreya Veṃkaṭāryayajvā

Author of Text Alternate Script

आत्रेय वेंकटार्ययज्वा

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Text

11/12/1972

Date of Manuscript

1972

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

24

Folio Range of Text

1 - 24

Lines per Side

20

Folios in Bundle

24+2=26

Width

21 cm

Length

33 cm

Bundle No.

T0511

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras. R 135. This text is copied from the two manuscripts namely R 135 and R 3137. In this transcript pages like 1-12 are the copy of the manuscript of R135 and pages like 13 - 24 are the copy of the manuscript of R 3137. Transcripts T 0511 and T 0512 are kept together in one bundle

Manuscript Beginning

Page - 1, l - 1; ॥ rāghavayādavīyam॥ atha sāgaram atikrāntavantaṃ hanūmantaṃ rāmaḥ punaḥ prāptavān। sa ca hanūmān rāmaṃ prati tvayyatipremavatī sītā tvadāgamana pratīkṣā vartata iti jagāda cetyānulomyena darśayantaṃ prātilomyena pārijātagrahaṇa nirodharūpāparādhena śatrubhāvaṃ bhajantaṃ mahendraṃ kṛṣṇo yuddhena praticikṣepeti prayāntaṃ ślokamāha - sāgareti।

Manuscript Ending

Page - 24, l - 11; asaṃsāranaraḥ saṃsārarahitapuruṣaḥ śrīkṛṣṇaḥ modimānasayā ānandayukta cittayā devyā satyabhāmayā saha āmarāgamadhāmarāḥ āmaraḥ devasambandhī-agamaḥ vṛkṣaḥ tasmāddhāmajanmayasya saḥ āmarāgamadhāmā pārijātajanyaḥ rāḥ svarṇaṃ yasya tathoktaḥ। ā abhūditi śeṣaḥ। hi śabdaḥ prasiddhidyotakaḥ। dhāma janma prabhā sthāna prabhāva sukha sadmasviti ratnamālā॥ 64॥ mahīyutā suhṛtvena khyātau satyānusāriṇau। dītyetāṃ hṛdaye nityaṃ devau rāghavayādavau॥ hariḥ oṃ śubham astu ityātreya veṃkaṭāryayajvanaḥ kṛtiṣu yādavarāghavīyaṃ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001092

Reuse

License

Cite as

Rāghavayādavīya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373677