Nārāyaṇīvilāsa
Manuscript No.
T0512
Title Alternate Script
नारायणीविलास
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Text
11/12/1972
Date of Manuscript
1972
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
16
Folio Range of Text
1 - 16
No. of Divisions in Text
5
Title of Divisions in Text
aṅka
Lines per Side
20
Folios in Bundle
55
Width
21 cm
Length
33 cm
Bundle No.
T0512
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 12536 and D 12537. Though it is the duplicate of the same text, GOML had given two Nos. D 12536 and D 12537 (it is treated as one bundle in IFP T 0512)
Manuscript Beginning
Page - 1, l - 1; ॥ nārāyaṇīvilāsam॥ avighnam astu - oṃkārātmakamabhyupaiti paramaṃ yatsaccidānandatāṃ kāruṇyādamṛtāya yat sumanasāṃ sārasvataḥ kalpate। svairaṃ dīvyati durhrado damayituṃ saṃmohayan māyayā tadvacchrīdharaṇīsametamavatāṃ nārāyaṇākhyaṃ mahaḥ॥ (nāṃdyante) sūtradhāraḥ - (nepathyaṃ prati) ārye āgamyatām। (praviśya) naṭī - aṃ a e sa saṃ hi।
Manuscript Ending
Page - 16, l - 5; brahmādayaḥ - ataḥparamapi kimanyadasti। pratyāpanna padānām āyuṣyaṃ dattam amṛta masmākam। tribhuvanahitāya nītāḥ pratiharati masurāśca yadvibho bhavatā॥ tathāpyevam astu (bharatavākyam) eṣavīro virūpākṣaḥ śeṣasāreṇa bāhunā। eka chatrīkaro (tve)nāṃ bhūtadhātrī nayonnataḥ॥ [iti niṣkrāntāḥ sarve] pañcamoṃkaḥ hariḥ oṃ। śubham astu। śrīrāmajayam॥
Catalog Entry Status
Complete
Key
transcripts_001093
Reuse
License
Cite as
Nārāyaṇīvilāsa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373678