Kiraṇāgama - Vidyāpāda
Manuscript No.
T0515
Title Alternate Script
किरणागम - विद्यापाद
Uniform Title
Kiraṇa
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
100
Folio Range of Text
1 - 100
No. of Divisions in Text
12
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
100
Width
21 cm
Length
33 cm
Bundle No.
T0515
Miscellaneous Notes
Copied from a MS belonging to Tiruvannamalai Gurukkal
Text Contents
1.Page 1 - 60.dvādaśakāryavivaraṇam.
2.Page 60 - 61.paśupaṭala kiraṇe prathamaḥ paṭala.
3.Page 61 - 64.māyāpaṭala kiraṇe dvitīyaḥ paṭala.
4.Page 65 - 67.karmapaṭala kiraṇe tṛtīyaḥ paṭala.
5.Page 67 - 70.patipaṭala kiraṇe caturthaḥ paṭala.
6.Page 71 - 73.śaktipāṭapaṭala kiraṇe pañcamaḥ paṭala.
7.Page 74 - 76.dīkṣākarmapaṭala kiraṇe ṣaṣṭaḥ paṭala.
8.Page 76 - 79.mantrapaṭala kiraṇe saptamaḥ paṭala.
9.Page 79 - 93.adhvapaṭala kiraṇe aṣṭamaḥ paṭala.
10.Page 93 - 95.śivatattvapaṭala kiraṇe navamaḥ paṭala.
11.Page 95 - 97.tantrāvatārapaṭala kiraṇe daśamaḥ paṭala.
12.Page 98 - 99.mātṛkotpattividhi ekādaśaḥ paṭala.
13.Page 99 - 100.yantroddhāravidhi dvādaśaḥ paṭala.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ kiraṇāgamaḥ śrīgurubhyo namaḥ। śivaṃ śaktiṃ gaṇeśaṃ ca nandīśādi gurūnapi। satyaṃ jñānaṃ muniṃ śāntaṃ candraśekhara nāyakam॥ praṇamya prayā bhaktyā śaivasiddhānta sāgare। sārāt sāraṃ samuddhṛtya pāśāditraya darśane। sādhakānāṃ hitārthāya caturāśramadharmiṇām। daśakāryaṃ pravakṣyāmi bhuktimuktiphalodayam।
Manuscript Ending
Page - 100, l - 15; lāntādyāśca caturthena hṛṣito bindudaṃjñitaḥ। samāsena mayā tārkṣya vidyeśāḥ parikīrtitāḥ। kūṭamīkārasaṃyuktaṃ bindunā bhūṣitaṃ bhavet। gāyatrīcaiva sāvitrī kintu rephā viśeṣaṇam॥ oṃkārādi namontāśca jñātvā mantrān prayojayet। snātvā śuddhaḥ paṭhenmantraṃ śuciḥ prāk bhojanādahaḥ dvayorapyayathā doṣo bhaveducchiṣṭa saṃbhavā iti kiraṇākhye mahātantre vidyāvāde dvādaśaḥ paṭalaḥ॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001096
Reuse
License
Cite as
Kiraṇāgama - Vidyāpāda,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373681