Mataṅgavṛtti - Vidyāpāda
Manuscript No.
T0517
Title Alternate Script
मतङ्गवृत्ति - विद्यापाद
Subject Description
Language
Script
Scribe
T. Ramanujam
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
77
Folio Range of Text
1 - 77
No. of Divisions in Text
4
Title of Divisions in Text
paṭala
Lines per Side
24
Folios in Bundle
77
Width
21 cm
Length
33 cm
Bundle No.
T0517
Miscellaneous Notes
Copied from a MS belonging to Ramalinga Sivacharyar, Tiruvannamalai
Text Contents
1.Page 1 - 19.upodghātaprakaraṇaṃ prathamam.
2.Page 20 - 35.uddeśapaṭala dvitīyam.
3.Page 36 - 73.laya bhogākhya tattvadvaya vicāraprakaraṇaṃ tṛtīyam.
4.Page 74 - 77.adhikāratatvapaṭala.
See more
Manuscript Beginning
Page - 1, l - 1; hariḥ om mataṅgapārameśvaram śrīmatkalpagaṇeśānaṃ bhajatāṃ vāñchitārthadam। pārvatīhṛdayāmbhodhi candraṃ vande śivātmajam॥ himavatyacale ramye siddhacāraṇa sevite nānāścarya guṇopetaṃ śikharaṃ cāru nirmalam॥ ityādimūlam। gurubhyo namaḥ। omiti karaṇe viśvaṃ niṣedhavidhidaṃṣṭrayoḥ samāropya। niyamayati yaḥ samastaṃ namoṣtu vighneśvarāya tasmai prāk।
Manuscript Ending
Page - 77, l - 17; tataḥ śikhaṇḍī aparatasthita......... teṣāmaṇutvaṃ pratijñātamucyate- ete rudrāṇava" iti - rudravadaṇurātmā parameśvarāt bhinnaścetano yeṣām। yathā vidyeśvara - bhuvanasādhakā dīkṣayā vā tatpadayojitāḥ। aṇava eva rudrāstathā vidyeśā apyaṇavaḥ। yadvakṣyati - vidyeśaprakaraṇe - ' jyeṣṭho'dhikārī viśvātmā vṛto rudraiḥ sahasrake' ri
BIbliography
Printed under the title: mataṅgapārameśvarāgama (kriyāpāda, caryāpāda et yogapāda) avec le commentaire de bhaṭṭarāmakaṇṭha, ed. N. R. Bhatt, PIFI No. 65, Pondicherry, IFI, 1982
Catalog Entry Status
Complete
Key
transcripts_001098
Reuse
License
Cite as
Mataṅgavṛtti - Vidyāpāda,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373683