Devīpratiṣṭhā
Manuscript No.
T0534a
Title Alternate Script
देवीप्रतिष्ठा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
134
Folio Range of Text
1 - 134
No. of Divisions in Text
7
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
353+2=355
Width
21 cm
Length
33 cm
Bundle No.
T0534
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundra. In the beginning of the text the source of this text is written as "pratiṣṭhākriyādīpikāyām"
Text Contents
1.Page 1 - 66.devīmaṇṭapapūjā.
2.Page 66 - 68.vedapārāyaṇam.
3.Page 68 - 81.agnikāryavidhi.
4.Page 81 - 118.adhivāsanavidhi.
5.Page 119 - 121.saṃkṣepasūryapūjāvidhi.
6.Page 121 - 130.saṃkṣepagaurīmaṇḍapapūjā.
7.Page 130 - 134.devīsthāpanam.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ devīpratiṣṭhā vidhiḥ॥ śubham astu॥ devīmaṇṭapapūjai। gauryās saṃsthāpane caiva sarvaṃ tasyāstu mantrakaiḥ। kārayettat krameṇaiva maṇṭapasya tu madhyame। navāgnyāyatane kuryāt yonyākārāṃ diśāsu ca। vṛttāni vā tathā kuryāt pradhānaṃ yonikuṇḍakam।pañcāgnyāyatane kuṇḍaṃ yonyākārāṇi kalpayet। idamevaṃ viśeṣantu śeṣaṃ pūrvoktavat kuru। iti kāraṇe। artnimātraṃ tadardhaṃ vā vedikācchrāyamucyate। kuṇḍāni paritaḥ kuryāt digvidikṣu samantataḥ।
Manuscript Ending
Page - 133, l - 19; oṃ hrīṃ kriyāśaktaye namaḥ। iti pīṭhaṃ ca saṃspṛśya। sthirāsanamabhyarcya pūjayet। guruḥ dhūpadīpaṃ ca naivedyatāmbūlādi nivedayet। devīsthāpya vidhānena aṣṭabandhana karmaṇi। ॥ iti sthāpanakarmavidhi samāptaḥ॥ ॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001138
Reuse
License
Cite as
Devīpratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373723