Devīpratiṣṭhā

Metadata

Bundle No.

T0534

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001138

License

Type

Manuscript

Manuscript No.

T0534a

Title Alternate Script

देवीप्रतिष्ठा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

134

Folio Range of Text

1 - 134

No. of Divisions in Text

7

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

353+2=355

Width

21 cm

Length

33 cm

Bundle No.

T0534

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundra. In the beginning of the text the source of this text is written as "pratiṣṭhākriyādīpikāyām"

Text Contents

1.Page 1 - 66.devīmaṇṭapapūjā.
2.Page 66 - 68.vedapārāyaṇam.
3.Page 68 - 81.agnikāryavidhi.
4.Page 81 - 118.adhivāsanavidhi.
5.Page 119 - 121.saṃkṣepasūryapūjāvidhi.
6.Page 121 - 130.saṃkṣepagaurīmaṇḍapapūjā.
7.Page 130 - 134.devīsthāpanam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ devīpratiṣṭhā vidhiḥ॥ śubham astu॥ devīmaṇṭapapūjai। gauryās saṃsthāpane caiva sarvaṃ tasyāstu mantrakaiḥ। kārayettat krameṇaiva maṇṭapasya tu madhyame। navāgnyāyatane kuryāt yonyākārāṃ diśāsu ca। vṛttāni vā tathā kuryāt pradhānaṃ yonikuṇḍakam।pañcāgnyāyatane kuṇḍaṃ yonyākārāṇi kalpayet। idamevaṃ viśeṣantu śeṣaṃ pūrvoktavat kuru। iti kāraṇe। artnimātraṃ tadardhaṃ vā vedikācchrāyamucyate। kuṇḍāni paritaḥ kuryāt digvidikṣu samantataḥ।

Manuscript Ending

Page - 133, l - 19; oṃ hrīṃ kriyāśaktaye namaḥ। iti pīṭhaṃ ca saṃspṛśya। sthirāsanamabhyarcya pūjayet। guruḥ dhūpadīpaṃ ca naivedyatāmbūlādi nivedayet। devīsthāpya vidhānena aṣṭabandhana karmaṇi। ॥ iti sthāpanakarmavidhi samāptaḥ॥ ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001138

Reuse

License

Cite as

Devīpratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373723