Mṛgendravṛtti
Manuscript No.
T0539
Title Alternate Script
मृगेन्द्रवृत्ति
Language
Script
Commentary Alternate Script
मृगेन्द्रवृत्ति
Material
Condition
Bad and injured
Manuscript Extent
Incomplete
Folios in Text
348
Folio Range of Text
1 - 348
No. of Divisions in Text
4
Range of Divisions in Text
1 - 4
Title of Divisions in Text
pāda
Lines per Side
27
Folios in Bundle
348+8=356
Width
21 cm
Length
33 cm
Bundle No.
T0539
Miscellaneous Notes
Copied from a MS belonging to Shanmukhasundara Gurukkal, Madurantakam. It contains the 4 pādas. The first pāda called vidyāpāda contais 13 prakaraṇam, the second pāda called kriyāpāda contains 8 pādas, the third and fourth pādas such as yogapāda and caryāpāda contain a single chapter each.There are 4 blank pages at the end of this text
Text Contents
1.Page 1 - 24.upodghātaprakaraṇam.
2.Page 24 - 49.paramokṣanirāsaprakaraṇam.
3.Page 49 - 60.patilakṣaṇaparīkṣāprakaraṇam.
4.Page 61 - 65.patisvarūpanirūpaṇaprakaraṇam.
5.Page 66 - 73.īśvarapadārthaprakaraṇam.
6.Page 73 - 78.paśupadārthanirṇayaprakaraṇam.
7.Page 79 - 86.āṇavādipāśaparīkṣāprakaraṇam.
8.Page 86 - 89.karmavikāraprakaraṇam.
9.Page 89 - 96.granthitatvaparīkṣāprakaraṇam.
10.Page 96 - 104.māyādikāryavicāraprakaraṇam.
11.Page 105 - 112.pratyayādiprakaraṇam.
12.Page 113 - 121.ahaṅkārādikāryavicāraprakaraṇam.
13.Page 122 - 157.adhvaprakaraṇam.
14.Page 158 - 162.mantroddhāraprakaraṇam.
15.Page 162 - 170.snānaprakaraṇam.
16.Page 170 - 179.arcāprakaraṇam.
17.Page 179 - 182.sādhyapūjāprakaraṇam.
18.Page 182 - 188.mudrāprakaraṇam.
19.Page 188 - 210.agnikāryopakramaprakaraṇam.
20.Page 210 - 236.adhivāsaprakaraṇam.
21.Page 237 - 299.dīkṣābhiṣekādiprakaraṇam.
22.Page 300 - 320.yogapādaḥ.
23.Page 321 - 348.samayācāravidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ hariḥ om। śubham astu। mṛgendravṛttiḥ। bhaṭṭanārāyaṇakaṇṭhakṛta ṭīkopetā- upodghātaprakaraṇam। candrārdhacūḍa caraṇābjayugaṃ praṇamya vāgīśvarīṃ gaṇapatiṃ kramaśo gurūñca। leśādyathāmati yathāgamayukti gūḍhaṃ śrīmanmṛgendraparamārthamahaṃ vyanajmi॥ kecitsvabodhavibhavapradhanāya tāvat garjantyalaṃ nakila yatprakṛtopayogi। anye punaḥ paṭudhiyo na vivevayanti। spaṣṭārthametaditi tattadupekṣamāṇāḥ।
Manuscript Ending
Page - 348, l - 10; eṣāṃ sādhakādīnāṃ samayalopādija sakalacchidrāpahomaḥ pavitrakākhyo vidhiḥ prāgdevaiḥ parameśvarāttapasā labdhaḥ sa evaiṣāmeva svavidhi supuṣṭyartham ucyate। śrāvaṇe tadupātte vā na bhasyevocyamānavat। śaṃbhoḥ pavitramāpādya pūrayed vārṣikaṃ vidhim॥ śrāvaṇe māse śrāvaṇe upānte yasya kālasya tadupāntaḥ kālaḥ āṣāḍhapaurṇamāsīsyāc caturdaśī tasmin। yathoktaṃ śrīmanmathe - āṣāḍhyāścānyāhanīti nabhasyepi ubhādrapate। ayaṃ mṛgendravṛttigrantho'tra tālapatrakośe etāvāneva likhita upalabhyate। vidvāṃsaḥ pramāṇataḥ।
BIbliography
1/ Printed under the title: mṛgendrāgama (kriyāpāda et caryāpāda) avec le commentaire de bhaṭṭanārāyaṇakaṇṭha, ed. N. R. Bhatt, PIFI No. 23, Pondicherry, IFI, 1962. 2/ Printed under the title: śrīmṛgendram: Kāmikopāgamam: vidyāyogapādadvayamilitam/ bhaṭṭanārāyaṇakaṇṭhaviracitayā vṛtyā/ tadvyākhyayāghoraśivācārya viracitayā Dīpikayā cālaṅkṛtam; ed. by Nā. Kṛṣṇaśāstriṇā, Ke. Em. Subrahmaṇyaśāstrīṇā ca yathāmati saṃśodhya mudritam, pub. śaivāgamasiddhāntaparipālanasaṅga, devakoṭṭai, no. 12, 1928
Catalog Entry Status
Complete
Key
transcripts_001164
Reuse
License
Cite as
Mṛgendravṛtti,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373749
Commentary